पृष्ठम्:न्यायलीलावती.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
विषयानुक्रमणिका ।


विषयः।   पृ०  पं०

चक्षुरादिभिन्नतामसेन्द्रियसाधकानुमानम्। १८८ २

तामसेन्द्रियाभावे इन्द्रियनानात्वापलापकथनम्। १८९ १

इन्द्रियेवितरमेदसाधकानुभाने दोषप्रदर्शनपूर्वकन्तेषां भूतत्वसाधनम् । १९० १

इन्द्रियेषु द्रव्यत्वसाधनम् । (प्र.) १९१ १

घ्राणे पार्थिवत्वयुक्तिखण्डनम् । १९२ २

अतैजसत्वसाधकयुक्तिखण्डनपूर्वकं चक्षुषम्तैजसत्वसाध

कानुमानप्रदर्शनम् । १९३ २

उक्तानुमाने प्रदीपे दृष्टान्तासिद्धिवारणम् । (वि०) १९४ १९

रसनेन्द्रियस्याप्यत्वसाधनातिदेशः । १९५ १

श्रोत्रस्य परिशेषादाकाशत्वसाधनम् । ११५ २

तामसेन्द्रियनिराकरणम् । १९६ १

बौद्धमतेन गोलकस्येन्द्रियत्वसाधकपूर्वपक्षः । १९७ २

त्वचोऽपि देहव्याप्युभूतस्पर्शपवनरूपत्वमित्याक्षेपः। १९८ ४

नम्। १९८ ५

त्वचोऽपि प्रसिद्धपवनातिरिक्तपवनीयवसाधनम्। २०० ३

इन्द्रियसामान्यलक्षणम् । " १०

      (८) शरीरपरीक्षाप्रकरणे -----

द्रव्याणि नवैवेति विभागाक्षेपायानुमानेन शरीरस्य द्रव्या

न्तरत्वसाधकपूर्वपक्षः। २०२ ३

उक्ताक्षेपसमाधानाय शरीरे भूतचतुष्कप्रकृतिकत्वम्वण्डनम् । २०५ ५

चित्ररूपकार्यवैलक्षणसम्भवेऽपि भूतचतुष्कारब्धकार्यस्य

वैलक्षण्यानुपपत्तिः। २०७ ४

मानुषशरीरे पृथिवीसमवायिकारणकत्वसिद्धिः। (प्र०) २०८ १२

शरीरत्वजातिनिरासः । २०८ १३

मानुषयोनिजशरीराक्षेपस्तत्समाधानं च । २०८ २

नृसिंहशरीरे वाल्यादिभिश्नदेहवृत्तिजातिमादाय लक्षणसङ्गमनम् । (वि०) २०९ १५

जलीयशरीरसाधनम् । २१० १

आयशरीरस्य भूमण्डलस्थत्वे बाधककथनम्। २१२ १