पृष्ठम्:न्यायमकरन्दः.djvu/७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अख्यातिवादनिरासः । मू०-बुवाणस्य तवैव विरोधः, रजतमिति खल्वनुभवन्न नुभविता पुरोवर्तिवस्त्वङ्गल्या निर्दिशति । यत्तु दोषाणां काय्यपजननसामथ्र्यस्य विधातमात्र हेतुत्वं न तु विपरीतकाय्र्यजनहेतुत्वं, तद्युक्त-भस्म कदोष दूषितस्य जाठरजातवेदसो बहुतराहारदाहहेतो रुपलम्भाद्, दावदहनद्ग्धवेत्रवीजादपि कदलीकाण्डो त्पत्तिदर्शनाद् दावदाहादेस्तु वेत्राडुरादावेवदोषता कदलीकाण्डादौ तु गुणभाव एवेति चेद् इहापि कामलादेः सम्यग्ज्ञाने दूषणता मिथ्याज्ञाने तु साधुतैवेतेि सन्तोष्टव्यम् । यदपि (विषयव्यभिचारे विज्ञानानां सर्वत्रानाश्वा सप्रसञ्जनं तद् बोधकभावेन स्वतःप्रामाण्यं नाव्यभि चारेण) इति व्युत्पाद्यदभिवृद्वैः परिहृतम् ॥ ी०-सामानाधिकरण्येन बोधादू रूप्यमिदं सितम्' इति । तवान्मीय एव बाणो भवन्तं प्रहरतीति भावः । (दाव ) इति, दोषाणां विपरीतकाय्र्यजनकत्वस्यापि दर्श नान्न स्वारसिककाय्र्यविघातमात्रहेतुतेति भावः । वैषम्यमाशङ्कय परि हरति -“दावदाहादेस्तु' इति । वृद्धेः= ब्रह्यसिद्धिकारप्रभृतिभि. ।

  • * कट्वात्रुिक्षान्नभुजां नराणां क्षीणे कफे मारुतपित्तवृद्धेौ, अतिप्रवृद्र. पवना

न्वितोऽग्निर्, भुक्त क्षणाद् भस्म करोति यस्मात्, तस्मात्सौ भस्मकसञ्ज्ञकोभूद्, उपक्षि ताय पचते च धातून्' इति लक्षितो रोगविशेषं भस्मकतोष ॥