पृष्ठम्:न्यायमकरन्दः.djvu/६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्द यं । चाऽगोचरमामनन्ति मनसां वाचां च विश्वात्मने तस्मै शुद्धसुखाद्वितीयवपुषे शश्वन्नमो विष्णवे ॥ १ ॥ अनेन “ लोकवतु लीलाकैवल्यम् ” * इत्यधिकरणसिद्धो न्यायो दर्शितः, असर्वज्ञस्य जगत्कारणत्वमनुपपन्नामिति मत्वा स वैज्ञत्वं प्रतिपाद्याति– “यद्भासा निखिलं विभाति’ इति.

  • सत्यं ज्ञानम् ?' इतिश्रुतिप्रतिपादितं ज्ञानस्वभाववत्त्वं

स्वरूपलक्षण वाऽऽह * यद्भासा ' इत्यादि, तस्य सजातीय विजातीयागोचरतया स्वप्रकाशतां दिदर्शयिषुर्विजातीयाप्रकाश्यत्वं तावदाह- * विषयो यो न स्वयं ज्योतिषाम् ” इति, ज्यो तिषाम= * न तत्र सूय भाति ?” इति प्रतिपादितानाम् । सजातीयाऽप्रकाश्यत्वमाह - “ यं चागोचरम् ” इति, ॐ व्या सू अभ २ पा १ सू ३३ । प्रेक्षावत्प्रवृत्तेः प्रयेजनेोद्देशपूर्वकत्वेन व्या प्तस्वा,वाप्तसकलक्रामस्य परमात्मनश्च प्रयेजनोद्दशविरहान्न सूष्टौ प्रवृत्तिरित्याक्षेप निरासार्थस्तु-शब्द , कैवल्यम् इत्यत्र स्वार्थे व्यञ्, - लीला-शब्द* प्रवृत्तिवचन, सा च विलासरूपा-क्रियारूपा चेति द्विविधा, विलासरूपापि पुनििवधा, उद्यानविहा रादिरूपाऽमोत्जननप्रयोजनन्वत्येका,ऽऽमेोोत्तर जायमानाऽभेोखेोद्रेक्रे हासगानातेि रूपा निष्प्रयोजना वापरा, तत्राद्याया प्रवृतावामोदारूिप कश्चित् प्रयोजनोद्देश सम्भाव्येतापि सुखितस्य हासगानादिरूपाया तु प्रवृत्तौ न कोपि प्रयोजनोद्देशः सभाव्यत दु खेोद्रके रोदनाश्रुमोचनाविद्, एव ध सप्रयोजनविलासरूपप्रवृत्तिव्यावृ त्यर्थमत्र वैकवल्यपदम्, एव क्रियारूपापि प्रवृत्तिद्विविधा प्रयोजनेोद्देशयुक्ता तद्रहिता च, तत्र गमनादिरूपा प्रयोजनेद्दशयुक्तानिकविधा प्रसिद्धा, प्रयोजनेादूतेशराहिता चव स्वाभाविकी यादृच्छिवका क्षेति द्विविधा, तत्र श्वासप्रश्वाससप्रचाररूपा स्वाभाविक्री सुषुप्तापि त्र्शनाद्, भाषणकालेऽङ्गुल्यान्विालन्दरूपा च यादृच्छिकी, अत्राप्यथे - थाजनोद्देशयुक्तांक्रियारूपप्रवृतिव्यावृत्त्यर्थमत्र कवल्यपत्, तथा चव यथा लोके हास विलास-स्वाभाविकयादृच्छिवकरूपासु प्रवृतिषु प्रेक्षावत्प्रवृत्तित्वे सत्यपि न प्रयोज नेद्वेशपूर्वकत्वमवमीश्वरप्रवृत्तावपिन प्रयेजनेाद्दशपूर्वकत्वमिति तत्त्वम्, ॥