पृष्ठम्:न्यायमकरन्दः.djvu/७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

क्षेत्रज्ञभेदनिरासः । मू०-निबन्धपुष्पजालानि समालोच्य प्रयत्रत सन्न्यायमकरन्दानां सङ्ग्रहः क्रियते मया ॥ २ ॥ सजातीयाप्रकाश्यत्वमुक्तमिति*मन्तव्यम्, यद्यपि वाडानसागोचरत यैव स्वप्रकाशत्वं सिद्धयति तथापि लोके विजातीयप्रकाशप्रकाश्यत्व स्य संभावितत्वात् तत्परिहाराय श्रुत्यभिहितत्वेन + “विषयो योन स्वयंज्योतिषाम् इत्युक्तम् । तदेवं स्वप्रकाशत्वेन परोक्षत्वादि रहिततया तत्पदार्थः परिशोधित, त्वंपदार्थमाह - “सूखवपष इति, परप्रेमास्पदतया जीवस्य सुखरूपत्वातू ! तै परेि शोधयति “शुद्धे' ति, साधनपारतन्त्र्यसातिशयत्वादिधर्मरहिततया शुद्धं सुखम्, एकत्वासिद्धयर्थे सद्वितीयत्वमपाकरोति – “ अद्वितीयव पुष ?' इति । परिशोधितपदार्थयोरैक्यमाह * विश्वात्मन ? इति । अथांच निरतिशयानन्दप्राप्तिरशेषबन्धानिवृत्तिश्च प्रयोजनं अथ वा * यद्भासा' इत्यादिना द्रष्ट्टतया जीवस्त्वंपदार्थ उपक्षिप्तः, जगत्कारणत्वेनाऽऽनन्दरूपतया च तत्पदार्थः, स्वप्रकाश त्वेनाद्वितीयतया च तयो: परिशोधनै * विश्वात्मन ' इत्यनेन च त योरेकत्वमुक्तमिति मन्तव्यम् । यद्वा “आनन्दाद्यः प्रधानस्य$ इत्यनेनाधिकरणेन नि र्दिष्टानि नित्यत्व-ज्ञानत्वाऽनन्दत्वात्मत्वपरिपूर्णत्वलक्षणानि पञ्च ब्र + “न तत्र सूथ्य भाति' इत्यादिश्रुत्या विजातीयप्रकाशागोचरत्वस्य पृथगुक्त त्वेनात्रापि तदनुसृत्य पृथक्तदभिहितमिति भाव

  1. एवविधेषु विश्लेषस्यैौचित्यपि विश्रम्योच्चारण मा भूदिति न स आादृत

$ व्या सू. आ ३ पा ३ सू ११ । सविशेषाविषयासु प्राणाद्युपास्तिषु गुणेोप सहारोस्तु नाम निर्विशेषब्रह्मविद्यायान्तु नास्योपयोगी, निर्विशेष ह्यखण्ड ब्रह्म स