पृष्ठम्:न्यायमकरन्दः.djvu/५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमेोऽन्तय्यमिणे श्रीमदानन्दबोधभट्टारकाचाग्र्यसङ्गृहीतः न्यायमकरन्दः यद्भासा निखिलं विभाति विषयो यो न स्वयं ज्योतिषां । यस्याऽऽहुर्भ वनेोद्भवस्थितिलयान् लीलामयान् सूरयः॥

  • आचाय्र्यचित्सुखमुनिविरचिता व्याख्या ?

ओोन्नमः शिवाय । टी०-प्रारिप्सितग्रन्थस्याऽऽवित्रेन परिसमाप्तिप्रचयगमनकाम शिष्टाचारपरेिप्राप्ततया कृतमिष्टदेवतानमस्कारमाचारशक्षार्थ प्रति पादयन् प्रकरणस्याभिधेयसंबन्धप्रयोजनानि नि दर्शयति - “यद् भासा ' इत्यादिना श्लोकेन, तत्र जीवब्रह्मणोरेकत्वलक्षणं विषयं दर्शयितुं ब्रह्माणस्तटस्थलक्षणमाह- “यस्याहुर्भुवनोद्भवस्थि तिलयान् ? इति । जगत्सर्जनार्थ स्वार्थ परार्थ वा प्रवृत्तिरनु ऽनुपपत्तेश्तीमामाशङ्कामपाकरोति- * लीलामयान् ' इति ,