पृष्ठम्:न्यायमकरन्दः.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे । मृ०-च प्रत्यक्षगेोचरभावे व्याप्य अस्सात भन्दस्य व्यापकभेदोपलम्भाधीनस्यानुमानस्य, आगमस्याभिधा नाभिधेयभेदावभासनिबन्धनस्य भावभेदावभासे द्त्तज लाञ्जलिप्रामाण्यम्, अर्थापत्तिरपिांतिलेभ्य एव तैलं पयस एव । द्धीत्यर्थक्रियाव्यवस्थान्यथानुपपतिप्रभवा नान्तरेण तिलादिकारणभेदावभासं व्यवस्थासिद्धिरित्य टी०-“निर्विकल्पकबोधेन द्यात्मकस्यापि वस्तुनः,:: ग्रहणं लक्षणाख्येयं ज्ञात्रा शुद्धं तु गृह्यते' इति तस्मात्सर्वनिर्विकल्पकपक्षीकारोपि न सिद्धसाधनतेत्यनवद्यमम् । “तथाचव’ इति, दैवगत्या विद्यमानभेदयोः क्षीरनीरयो: स्वरूपप्रति भासे प्रतियोगित्वादेरदर्शनाद् भेदेन प्रतिपन्नस्यैव तद् वक्तव्यं तथा च परस्पराश्रयदोष: । भेदग्राहकप्रमाणस्येदानीमेव निरूप्यमाणतया भेदस्यापि निश्चे तुमशक्यत्वाद् विद्यमानभेदयोरित्यपि वचुकुमशक्यत्वादिति भावः । माभूत्प्रत्यक्षेण भदावभासस्तदितरैस्तु भविष्यतीत्याशङ्कयतेषा मपि भेदग्राहकत्वं क्रमेण दुषयाति “अस्तांत च' इति ।

  • आगमस्य चव इति तु सम्यञ्च प्रतिपदेशे ।।

+ अर्थापत्तिरपि न हेतुभेदावभासे मानभाव भजत कुत यतस्तिलभ्य एव तैल पयस एव धीति तलदधिलक्षणार्थक्रियाया या व्यवस्था = नियति , तदन्यथानुपपत्ति प्रभवा सा, भवत्वव तत कि तत्राह --' नान्तरेण' इति, तिलभ्य एव तल पयस एव दधीत्यत्र यदि तिलपयसोभेदे न प्रतीत तत क्रि कुत्र व्यवस्थाप्यत प्रत्युताव्यवस्थे , तस्मात् तयोर्भवसिद्धावव व्यवस्थासिद्धि. व्यवस्थानुपपत्तिलक्षणार्थापत्या च कारण

  1. द्यात्मकस्य = सामान्यविशेषात्मकस्य, ननु यदि निर्विकल्पकेपि सामान्यवि

शषयेोरुभयोर्भान कथ तर्हि ‘न विशेषो न सामान्य तदानीमनुभूयत (११३)' इति पूर्वत्रा