पृष्ठम्:न्यायमकरन्दः.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-न्यान्याश्रयसश्रयादा हतुभदावभास मानभाव भजत, मानान्तरावसितवस्तुद्वयावच्छिन्नसादृश्यमात्रगोचरञ्चेो पमानं न भेदावभासे . अभावोऽपि व्यवच्छेद्य मान्नम् व्यवच्छेदावधिविभागाधीनसद्भावो न भेदभावावगाही परस्पराश्रयप्रसक्तः, तत्सिद्यमेतन्न प्रामाणिको भेदनि ५५ भौस इति । तथा च प्रयोगः–विवादपदं भेदसंवेदनं न प्रमाण निबन्धनम् अनिरूपितप्रमाणकत्वाद् भेदसंवेदनत्वाद्वा स्वप्रभेदावभासनवद् इति । टी०-“विवादपद्म्” इति, सर्वभेदसंवेदनानामप्रामाणिक ग्राहकानुमानिकसंवदनभेदस्य प्रमाणिकत्वे हेतोस्तत्रानैकान्तिकता , अप्रामाणिकत्वे तु रशनादौ दन्दशूकादिविभ्रमवदसाधकत्वादि ति चेन्न, रशनादन्दशूकविभ्रमस्यापि दुष्टन्द्रियविषयप्रमितिजनकत्वेन भंदवादिभिरभ्युपगमात्, स्वप्रदर्शनस्य च सत्यसुखप्रमितिजनकत्वा भिहितमत अाह “लक्षणाख्ययम’ इति, नहीदानी सामान्यविशेषयोहणमुच्यत टात्विय गृह्यमाणस्य द्वयात्मकत्वाख्या सा लक्षणाख्या,-गृह्यमाणमस्य वस्तुनो लक्षणममाख्यायते सामान्यविशेषात्मक तद्वस्त्विति, ज्ञात्रा पुनः शुद्रमेव निस्सामान्यविशेष गृह्यत इति न पूर्वाभिहितेन विरोधइत्यर्थ ॥

  • ससर्गाभावेऽन्योन्याभावे वा प्रवर्त्तमानोऽभाषेो धर्भिप्रतियोगिभेदज्ञानाधीनप्रवृ

त्तिस्ततश्च भवसिद्धान्योन्याश्रयप्रसक्तिरित्यर्थः ।।