पृष्ठम्:न्यायमकरन्दः.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभेदनिरासः । मृ०-तस्याः,तथा च प्रागुक्तप्रतियोग्याद्यवभास्लाधीनः परः स्पराश्रयस्तदवस्थः, तत्सिद्धमेतन्न प्रत्यक्षं भेदावगमाया लमिति । टी०-कारे सिद्धसाधनत्वाभावाद्,--यदाहुर्निर्विकल्पकस्य भेद ग्राहकत्वं साधयन्तो वातिककारमिश्राः “तद्युक्त प्रतिद्रव्यं भिन्नरूपोपलम्भनाद् , * न ह्याख्यातुमशक्यत्वाद् भेदो नास्तीति गम्यते' इति, कुम्भ इत्यादिनिर्विकल्पकेषु जातिव्यक्तयोस्तत्सम्बन्धस्य च भि ऋास्यैव स्वरूपतः प्रतिभासो, व्यवहारमात्रं तु सविकल्पके भवती त्यङ्गकारादू, यदाहुः

  • जैमिनीयप्रथमलक्षणे प्रथमपादीयतुरीयसूत्रे सैौत्रप्रत्यक्षलक्षणसमालोचनावसर

मीमांसाभ्लोकवान्तिकं कुमारिलभट्टे “महासामान्यमन्यैस्तु द्रव्य सदिति चोच्यते, सा मान्यविषयत्व च प्रत्यक्षस्यैवमाश्रित, ११४ विशेषास्तु प्रतीयन्ते सविकल्पकबुद्धिभि । इत्यादिना निर्विकल्पकप्रत्यक्षस्थ सत्ताद्रव्यशाब्दाभिलप्य महासामान्यमेव विषयो नतु व्य क्तयादिविशेष, तस्य भेवावभासाधीनत्वाद् भेदस्य चेतरेतराभावरूपस्य प्रत्यक्षेण ग्रह णासम्भवाद्, इत्येव कस्यचिद् वदान्तिना मूत्तमुपक्षिप्य तन्मत्त दूषयितुमिदमभिहित ‘तत् युक्तम्' इति, कुत –प्रतिद्रव्य भिन्नरूपोपलम्भाद् = नीलपीतयो तिन्क्तमधुरया , शी म्भादित्यर्थ । ननु निर्विकल्पवादशायामित्मीदृशमिति भिन्नरूपं नोपाख्यातुं शक्यत, तन्कथं तस्य महणमत अाह “नह्याख्यातुमशक्यत्वाद्” इति, यत्तु इतरेतराभावरूपस्य भत्स्यः प्रत्यक्षेणाग्रहणमिति, तत्स्तु नत्वत्र विशेषग्रहणे भस्महणेन काय्यं, यद्धि नीलाद् भिन्न पीत तत्स्वरूपमेव गृह्यते न तु भिन्नतया येन भद्ग्रहणापक्षा भवत्, तेन नीलपीतादीनां भिन्नरूपाणां प्रत्यक्षेण महणे सति पश्चाद्भावनेतरेतराभाव प्रतीयत इति न कश्चिद् दोष इति । अधिक न्थायरत्नाकरतोऽवसेयम् ॥