पृष्ठम्:न्यायमकरन्दः.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभेदनिरासः । मू०–र्गाव्यवच्छेद् इवापहास्यति स्वभावं । स्यान्मत-जहात्यवायमन्याव्यवच्छद स्वभाव, त थाहि-नीलाभावाविनाभाविनःपीताद्यस्ते चेन्नव्यवच्छि द्येरन् तथा सति नीलाभावोपि न व्यवच्छिद्येत, तद्व्य वच्छेदे च न तत्स्वरूपं परिच्छिद्येत, तदनेन नीलाकार त्वं विदधतैव तद्भावस्ततोऽन्ये च व्यवच्छिन्ना इति । तदप्यसाम्प्रतं, तथाहि-नीलाभावव्यवच्छेदो न नीलरूपपरिच्छेदाद् भिद्यते स्वाभावव्यवच्छेदस्य भाव रूपपरिच्छेदादन्यत्वेनाऽनिरूपणाद्, न ह्यस्तिसम्भवस्त त्परिच्छेदस्तद्भावाव्यवच्छेदश्चेति, अस्ति तु सम्भवस्त न्मात्रपरिच्छेदस्ततोऽन्याव्यवच्छेद् इति, रूपमात्रपरिच्छे देपि तत्संसर्गिणां गन्धरसादीनामव्यवच्छेदात टी०-गतिश्च न स्यादू, अतो नैकविधेरन्यव्यवच्छेदकतेति भावः । अन्याव्यवच्छेदे स्वभावहार्नेि शङ्कते -“स्यान्मतम्’ इति । अभावव्यवच्छेदस्य भावादनन्यत्वादू भावपरिच्छेदेनाभावो व्यव च्छेद्यते नतु तद्भावाविनाभूतसंसर्गप्रतिषेधस्तथाऽदर्शनादिति परिहरति * तदपि ? इति, न भावमात्रादन्यव्यवच्छेदं ब्रूमः कि

  • यथा रूपज्ञानमदृश्यार्थान्तरगन्धससर्गस्याव्यवञ्छेदे सति स्वभावं न जहाति

तथा नीलज्ञानमप्यदृश्यार्थान्तरपीतससर्गस्याव्यवच्छेदे सति स्वभाव न जहाति, तथा च न नीलविधेः पीतव्यवच्छेछसूकतेति भाव ।