पृष्ठम्:न्यायमकरन्दः.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे मू०–तदर्थिनां तत्र प्रवृत्त्यनुपपत्तेः, तदुक्त “तत्परि च्छिन्नाति,ततोऽन्यद् व्यवच्छिन्नति, तृतीयप्रकाराभावं सूचयति' इति । न तस्यापि वचो विपश्चितां चेतसि चमत्काराष्किा रकारणम्--एवं हि नीलमात्रविधिस्तदात्मतया पीतादीन् व्रचच्छिन्द्याद् यदि नीलाभावाव्यवच्छेद् इव च्छेदेपि स्वभावमयं जह्याद्, न त्वयमद्वश्यार्थान्तरसंस टी०-वद् । व्यवहारस्य सविकल्पकत्वपूर्वनियमाद्विकल्पाववश्याङ्गी करणीयविति भावः । “तदुक्तम्” इति । तद् -इति नीलं , ततोऽन्यदू-इति नीलाभावः, तृतीयप्रवार—इति पीतादयः । प्रभावाव्यवच्छेदे नीलवित्तः स्वभावहानिवत् पीताध्यवच्छेद तदभावान्नासावङ्गीकरणीय इति निराकरोति “एवंहि” इति, तदा त्मतया=नीलमिद् पीतं न भवतीत्याकारेणेति यावद्, यथा रूप विधिरदृश्यगन्धादिसैसर्गे न व्यवच्छिन्नत्येव नीलाविधिस्तदितरता दात्म्यं न व्यवच्छिन्नातेि. अदृश्यतादात्म्यस्यानिषेधाद्दू नचादृश्य तादात्म्यनिषेधोपि भवत्वत्र, उपलब्धे वटे पिशाचो भवति न भवति अन्य एव वेतिसंशयविपर्यययोरदर्शनादिति वाच्यं नीलपरिच्छेदस मये तत्तादात्म्यप्रतियोगिसवस्याजिज्ञासिततया तयारसवैज्ञन झा तुमशक्यत्वात्तन्निषेधानुपपत्तेः, एकविधेरन्यव्यवच्छेद एकत्वेन च वस्तुन्यवगते स्थाणुरयं पुरुषो वेति न कापि संशयः पुरुष एवेति वा विपर्ययश्च स्यादू, वस्तु मया किाञ्चदुपलब्ध घटः पटो वेत्यव