पृष्ठम्:न्यायमकरन्दः.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मू०-योप्याह-प्रत्यक्षमेवाविकल्पकमेकाकारप्रतिनि यतं विधिव्यवच्छेद्रूपविकल्पद्दयप्रसवहेतुः, तथाहि नीलाकारमालोचनं + नीलं परिछिन्दश्लीलाभावं व्यव च्छिन्नति तदव्यवच्छेदे तत्परिच्छेदानुपपत्तेः, स्वाभाव व्यवच्छेदरूपत्वात्सर्वभावानां, तदभावाविनाभाविनश्च पीताद्य इति नीलाकारैकप्रतिनियतं तानपि व्यवच्छि ऋति, तदिदं नीलाकारतया नीलमिदमिति च, तन्नियत तया नान्यदिति च विकल्पौ प्रसूते, तदनध्यवसाये तु ज्ञेयभेदनिरास' । टी०-भेदज्ञाने धर्मिणोपि प्रातियोगिनोपि धर्मिप्रतियोगिभेदप्रसङ्गादू, यत्र दैवगत्या भेदोपि तत्रैव तत्प्रत्ययनियमान्नातिप्रसङ्ग इति चेद् न, क्षीरनारयेास्तथाभूतयोरपि भेदप्रत्ययानुपलम्भादिति द्रष्टव्यम् ॥ सुगतमतमुत्थापयति “योप्याह्” इति, एकाकारप्रातिानि यतै=तद्ग्राहित्वे सत्यन्याग्राहीति यावद् । निर्विकल्पे विधिव्यच्छेद योरभावे कथं तत्पृष्टभाविनः सविकल्पस्य तत्संभवेदित्याशङ्कय नि र्विकल्पके तदुपपत्तिमाह * तथाहि ' इति , कुत इत्यत आाह

  • स्वाभावे ' ति, भवत्वेवं विधिस्तदन्यव्यवच्छेदः कुत इति त

त्राह-* तदभावे ?'ति , निर्विकल्पे विधिव्यवच्छेदावापाद्य स विकल्पेपि दर्शयति * तदिदम्' इति । नन्वेवंभूतनिर्विकल्पके नैवालं कृतं सविकल्पकाऽभ्यामिति तत्राह-“तद्नध्यवसाये तु इति , तयो:=विधिव्यवच्छेदयोः, विकल्पाऽभ्यामनध्यवसाय इति या यम्

  • विधि. = नीलज्ञान, च्यवच्छेद् = नीलाभावव्यावृत्ति पीतव्यावृत्तिश्च ।

+ * अस्तिह्यालेोधन ज्ञान प्रथम निर्विकल्पकम्' इत्युक्तेरित् निर्विकल्पक