पृष्ठम्:न्यायमकरन्दः.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यायमकरन्दे । मू०–नच वित्यन्तरसिडमेवव्यवच्छेद्यमध्यक्षधिया व्यवच्छिद्यत इति वाच्यं न खल्वस्पृशदेव व्यवच्छे चं व्यवच्छेतुमलं विज्ञानं, व्यवच्छेदमात्रं हि तदा स्यान्न पुनर्यवच्छद्यविशेषस्य न चेत्थमस्तिसम्भवः । न च वित्यन्तरसिद्धव्यवच्छेद्यविशेषस्यैव व्यवच्छेदान्न त्यन्व च्छेदमात्रमिति वाच्यम्, परस्परवातीनभिज्ञत्वात्पृर्वोत्तर यावन्त्याः । टी०-ज्ञानान्तरमिति तत्राह “नचवेित्यन्तरसिद्धम्’इति, िद्वतीयं झानं भेदमात्रै गोचरयति किञ्च वस्त्वपीति विकल्प्याद्य दूषयति “नखलु” इति । भेदमात्रगेोचरत्ने वस्तुविशेषितं भेदज्ञानं न भवेदित्यर्थः, कोष्ठगत्याiपूर्वज्ञानगोचरविषये तदुत्तरझानेन भेदस्य परिच्छेदात्तद्विशेषित भेदज्ञानं स्यादित्यत आह *न्च ' इतेि । पूर्वेत्तरज्ञानयोः परस्परविषयागोचरत्वात्तू कोष्ठगतेरावेदकसङ्क लनात्मकप्रत्ययस्यानङ्गीकारादू, नच धर्मिभेदप्रत्यययोः प्रत्येतु रेकत्वेन सङ्कलनम्, प्रत्येतुरपि प्रत्ययभन्तरेण धटकत्वायोगात, प्रत्य ययोश्च परस्परवार्तानभिज्ञत्वादित्यर्थः । पूर्वज्ञानजन्यसंस्कारसहित मिन्द्रियं धर्मिप्रतियोगिविशेषितभदज्ञानं जनयति सुरभिचन्दनमिति झानवदिति द्वितीयपक्षस्य कः प्रतीकार इति चढू, मैवं विकल्पास हत्वात् किं प्रथमज्ञानं धर्मप्रतियोगेिनावेकत्वेन गृह्णाति भेदेन वा स्वरूपेण वा, नाद्यः एकप्रत्ययविरोधेन तदुत्तरप्रत्ययस्यै वानुत्थानाद्, नापिद्वितीयः युगपद्ग्रहणस्य निरस्तत्वात, तत्रापि ज्ञानान्तरस्वीकारे चानवस्यापाताद्, नो तृतीयः स्वरूपेणगृहीतयो

  • व्ववच्छेद्यविशेषस्य = धर्मिविशेषस्य, इति शेषः ।

भत्ज्ञानम् धर्मिभेत्प्रत्ययो प्रत्येतुरकत्वनावश्वकप्रत्ययसकलन कोष्टगति ॥