पृष्ठम्:न्यायमकरन्दः.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभदनिरासः । ३७ मू०-क्षावच्छेदधियोऽसन्निहितव्यवच्छेद्यादिविषयभाव भावेना,वश्याश्रयणीये विभिन्नतद्गोचरस्मरणापेक्षत्वे,तद् दृष्टान्तावष्टम्भत एव सान्निहितव्यवच्छेदेपि विभिन्नव्यव च्छेद्यदिवित्यपेक्षा व्यतिरेकाधयो दुर्वारा, तथाचान्यत्वे सत्यपेक्षमाणस्यावश्यंभावात्प्रागभावस्य, अयोगाच यौ गपद्येनोत्पादस्य प्रत्ययानां, नापय्र्यायेणोभयग्रहेोपपत्तिः । टी७-योगिनं वाऽवलम्बत इत्यर्थः । तस्या+ असन्निहितव्यवच्छे द्यादिविषयभावाभावेन=असन्निहितधर्मिप्रतियोगिविषयभावाभावेन इति यावत् । विभिन्नतदूगोचरस्मरणापेक्षत्वे = भेदग्राहकप्रत्यक्षाद्य तिरिक्तधर्मिप्रतियोगिविषयस्मरणापेक्षत्वे । एवं सिद्धे दृष्टान्ते दाष्ट न्तिकेपि तदनुमातुं शक्यतइत्याह-“ तद्द्वष्टान्तावष्टम्भतएव इति । सन्निहितव्यवच्छेदे=सन्निहितात्सन्निहितस्य व्यवच्छेदे, उभ यप्रत्यक्षस्थल इति यावदू, विमतं भेदज्ञानं धर्मिप्रतियोगिज्ञान जन्यं भेदज्ञानत्वाद् मेरोधैटो भिन्न इति भेदज्ञानवदित्यर्थः । अस्तु तदपेक्षत्वं तथापि बुद्धयोस्तुल्यकालीनता किमितेि न भवेदित्याहः “तथाच” इति, अडुरजननेऽवनिसलिलतेजसामेककालीनानाम न्योऽन्याऽपेक्षाबदत्रापि किमिति न भवेदित्यत्राह *अयोगाच’ इात, अस्तु तर्हि प्रथमतो धर्मिप्रतियोगिज्ञानं तत्पूर्वकमेवभेदविषयं

  • अपेक्षमाणस्य धर्मिमतियोगिवस्तुप्रातिपत्ते प्रागभावस्य = भेदप्रतिपत्ते प्राक्

सत्वस्य, अवश्यभावाद्, योगपद्येन च प्रत्ययानामुत्पात्स्थायोगाद्, न युडापदुभयमहोप पत्तिरित्यर्थ ।