पृष्ठम्:न्यायमकरन्दः.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्ञेयभेदनिरासः । ३९ मू०-ग्रहः, अभेदेपि च कथंचिद् भेदविवक्षया लोकसंव्यवहारोपपत्तिः, पुरुषस्य चैतन्यं, राहोः शिर इति वद्, रूपं चास्या जन्माधीनमिति जन्मैव व्यापारः तदाहुः क्षणभङ्गवादिनः “भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते” इति, एतदेवाभिप्रेत्याभिहितम्-“अपि च जन्मैव बुद्धेव्र्यपा रोऽर्थावग्रहरूपायाः” इति नाप्यपर्यायेणेोभयग्रहोपपत्तिः, व्यतिरेकविज्ञानस्य व्यवच्छेद्यव्यवच्छेदावधिीजन्यतया समसमयसंभवान पपत्तेः, नचोचितं वक्तुं व्यवच्छेद्यादिवित्यपेशैव टी०–“अभेदेपि च' इति, कथं तर्हि “तेन जन्मैव विषये बुद्वेदव्यापार इष्यते' इति जन्मनो व्यापारत्वमुक्त वार्ति ककारैरिति तत्राह-“रूपं चास्या' इति, जन्मनो व्यापारत्वे सु गतानामपि सम्मतिमाह-“तदाहुः'इति, भूतिः=उत्पात्तः, क्रिया= व्यापारः ।“आभहितम्’-ब्रह्मसिद्धिकारैरिति शेषः । तजन्यत्वाभा वेपि तदपेक्षत्वसंभवात्समसमयत्वसम्भवः सम्भवतीत्यत आह

  • नचोचितम्’ इति, अपेक्षार्थानिरूपणादू=अपेक्षाशब्दस्यार्यानि
  • थस्ा थितिरेव पुरुषस्तदा कि केन विशेष्यत, ऽभव विशेष्यविशषणभावाभावाद्

विशेष्यते च यथा चैत्रस्य गौरिति भरे, एव च यथाऽत्र वस्तुशून्यत्वपि शब्दज्ञानानु पातित्वाद्विकल्पवृत्त्या व्यवहारस्तथात्रापीति भाव' ॥ काय्यनुकूलव्यापाराविष्टानामेव कारणाना काय्यजनकत्वन काय्येस्पत्त प्रागा त्वम् इत्याशङ्कायामिव सौगत वार्तिकमिति ज्ञेयम-उत्पत्तिव्यतिरेकेण न कारणा ना व्यापारान्तरापक्षात भाव ।।