पृष्ठम्:न्यायमकरन्दः.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३४ म्ययमकरन्दे सू०-यवसाधकं कस्यचिदज्ञातसंख्यत्वं चेत्साधनं माषा दिराशिभिरनैकान्तः, सर्वेक्षमज्ञातसंख्यत्वं तु सन्दिग्धं, बाधकं च नाना परिमिता आत्मानो भिन्नत्वादेकप्राङ्ग णपरिनिष्ठितमाषवदिति, न चातीतकल्पैर्यभिचारः, तेषां तद्वेदस्य तदानन्यस्य च सर्वस्याप्यप्रामाणिकत्वेनावि चारितरमणीयरवात्, वास्तवपरिमेयतानिराकरणसाधन स्य व्यभिचारताऽनुपपत्तेः, । यत्पुनरुत्तरस्मिन्कल्पे दूषणम् अतीतानन्तकल्पेषु न चेत्कस्य चिन्मुक्तिर्विद्या चोपदि कथंतर्हि भवि टी-‘‘सर्वेषाम्’’ इति, सन्दिग्धमित्यसवें न हातुमशक्यवाद सितैवेति भावः। इदनीं बाधकमाह-* बाधक च इति, अतीतकल्पानां भिन्नस्वेऽपि परिमितत्वाभावादनैकान्तिकतेत्याशङ्क परिहरति-“ न च ” इति, पारमार्थिकपरिमितस्वभावस्य स धनात्कल्पानां च प्रपश्चान्तर्गत्वेनालीकतयाऽपारमार्थिकाऽपरिमितत्व भावान्न सख्यभिचारता तथापि ब्रह्मणि व्यभिचारस्तस्यापि प्रएश्च भिक्षुरादि ति न वाच्यं सति धर्मिण्यबाधितभेदवत्वस्य विवक्षित त्वात्सति ब्रह्मणि यत्र स्वस्येति श्रुत्येव भेदस्य बाधितत्वेन हेतोस्त ब्राह्व तेरिति भावः । इतः प्राङ् मुक्तिविद्ययोरभावे तयोः संप्रति का सम्भावनेति चोर द्यमनूद्य दूषयति-‘‘ यत्पनः ” इति यूह्मविदश्नोति परमिया दिश्रुत्या झानमोक्षयोरविधाभावनियतकालतयाऽभिधानात् संप्रति च संसारदर्शनेन प्रागभावेऽपि शाळेप्रमण्यादेव तयोर्भविष्यकालस द्घनियमः अन्यथा श्रुतेरप्रामाण्य प्रसङ्गादिति भावः । . A =