पृष्ठम्:न्यायमकरन्दः.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्याश्रयत्वालोचनम् । ३३३ मू ०--अथापि स्यान्नापरिमितानमन्तन्यनतिरेकाः सम्भ वन्ति जीवाश्चापरिमितास्तस्मान्न दोषः कश्चित्, यथोक्तम्। अत एव च विद्वत्सु मुच्यमानेषु सन्ततम् । ब्रह्मण्डलोकजीवानामनन्तत्वादशून्यता ॥ इति । अन्तन्यूनातिरिक्तत्वे युज्यते परिमणवत् , वस्तुन्यपरिमेये त नूनं तेषामसम्भवः ॥ इति, तदप्यलंकं पुरुषाणामपरमयतायाः साधकाभावा द्वाधकसद्भावाच्च, तथा हि न तावदज्ञातसंख्यत्वमपरिमे ७ ७ टी०-आत्मनामपरिमितत्वेनोक्तदूषणनवकाश इतेि शङ्कते. –“अ- थापि” इति, अन्तः-परिसमाप्ति, संख्याऽपचयप्रचयाश्यां, न्यूना तिरेकौ प्रसिद्धौ । भवतु तथापि जीवानां किमायातमित्यत आह

  1. जीवाश्व इतेि, ।

उक्तेऽर्थे बार्थिकमुदाहरति-“ यथोक्तम् ” इनि, अत एव परिमितत्वं नेति यावत् कुतस्तर्हि शून्यतेत्यत आह -‘‘ अत’’इति, अन्तश्च न्यूनत्वं चतिरिकवं चेति द्वन्द्वैकवद्भवे नपुंसकत्वं, पुरु• षाणां तथात्वे शून्यता युज्येत परिमाणवरपरिनो मानं यस्य वस्तुन स्तथा परिमितवस्तुवदित्यर्थं । अथवा परिमाणवत्परिमाणयुक्तं वस्तु अन्तन्यूनातिरेकपक्षेषु तत्सम्भवतीत्यर्थः, प्रस्तुनेपि तथा कि न स्या दित्यत आह— “ वस्तुनि ” इति, तेषाम्-अन्तन्यूनातिरिक्त नामिति यावत्, । अपरिमितस्वमसिख्या दूषयति-‘‘ तदपि ” इति, साध काभावं दरौयितुमुपक्रमते-‘‘ तथा हि ’” इति, नन्वशतसंध्य त्वमेव तत्साधकमित्याशङ्कळ तक पुरुषविशेषस्योत सर्वेषामिति विकलण्याचं दर्शयति - “ न तावत् ' ’ इति, द्वितीयं दूषयति s ११