पृष्ठम्:न्यायमकरन्दः.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ न्यायमकरन्दे मू०-यद्युत्तरः कथं तर्हि भविष्यतीत्यप्यशेति, तत्रोत्तर पक्षमेवाङ्गीकुर्मो न प्राच्यं, तेन नाद्यतनसंसारोपल भानुपपत्तिः, परेषामेव तु तदनुपपत्तिः, तथा ह्यकंकांस्म न्कल्प एकैकमुक्तावप्यतीतकल्पानन्यादनन्तानामप्या त्मनां क्रमेणातीतकल्पेष्वेव मुक्त्युपपत्तेः साम्प्रतं संसा रापलम्भो न स्यात्, न च वाच्यमात्मानो यावन्तो न सन्ति तावन्तः कल्पा अतीता इति, । तथा सत्यतीत कल्पानामियत्तावधारणासम्भवेन संसारसादिताप्रसङ्गा सकलजीवनांतथा च प्राचीनभवोपार्जितपुण्यापुण्य शून्यानामप्याकस्मिकसंसारसम्भवे मुक्तानामपि पुनस्त सम्भवापुनरावृत्तिश्रुतिः पीड्यते तस्मादेकैकमाषाऽपचये निखिलमाषराश्यऽपचयवदेकैकपुरुषमुक्ताबतीतानन्तक ल्पेष्वखिलपुरुषमुक्तेरद्यतनः संसारो न कस्यचित् स्यात् । | टी०-संसारोपलम्भाभावं परमते च दर्शयति “ परेषाम् ” इति, । कुत इत्यत आह -‘‘ तथा हि » इते, । आत्माऽसमानकर्पानामतीतत्वादप्रसङ्गोऽयमित्यत आह-जूनच इति, अत्र हेतुमाह- ” तथा सति ” इति, सादित्ये दोषमाह <तथा च' इति, उदाहरणमुपदीयन्फलितमाह-तस्मात्’ इति 8