पृष्ठम्:न्यायमकरन्दः.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पक्षनिरूपणम् । ३३१ मू०-वं कस्मात्तेभ्य उपदिशेत्कस्माच्चोपदिशन्नपि मन्मु क्त्यैव भवतो ऽपि मुक्तौ न यत्नान्तरमाचरणीयमिति नोप दिशतीत्यपि यदिदं दूषणमभ्यधायि तदष्यस्थाने भ्रान्तिं. न हि वयं परमार्थत उत्पन्नविद्य मुक्तश्च गुरुः स्वात्म नः कल्पितभेदं शिष्यं शास्तीति ब्रूमो येनायं पर्यनुयोगः, किन्तु विधूताखिलभेदमेकमेव चैतन्यमनाद्यविद्याविनि र्मितगुरुशिष्यविभागं काल्पनिकगुरुपरिच्छेदजनितविद्या विनिवर्यनिःशेषाविधं मुच्यत इति, न च कल्पितं गुरुं प्रति कश्चन पर्यनुयोगो युक्तः, करमादयमेत्थं कुरुते कस्माच्च नेति माहेन्द्रजालानिर्मितगुरुविशेषवतस्व स्तुत्वेनाखिलपर्यनुयोगायोग्यत्वात्, ॥ यश्चायं पर्यनुयोगः किमनादौ प्रपञ्चपरम्पसयाम सीत कस्यचिन्मुक्तिर्न वेति निरूपणीयं, यद्याद्यः कल्पः कथमधुना नः संसारदर्शनमात्मान्तरासम्भवात्, । टीr०-तर्हि तदभ्युपगम इति तत्राह-‘‘ केत ” इति, । काहप निको यो गुरुलक्षणः परिच्छेदस्तजनिता या विद्य तथा विनित्र’ निःशेषISविद्य यस्मिन्ब्रह्मणि तत्तथोक्तं तथापि कल्पितो गुरुर्मन्मु क्षेत्र भवन्तोऽपि मुक्त इति कस्मान्नोपदिशेदित्यत आह ‘‘ नच ’” इति, । कुतो न युक्त इत्यत आह-‘‘ महेन्द्र ’’ इति । प्रागितो मुक्तिसर्वे संसाराभवो ऽसत्त्वे च चिद्यऽनुपपत्तै त दभाव इत्युक्तमनूद्योत्तरपक्षाङ्गीकारेण परिहरति-“ यश्च ” इति।