पृष्ठम्:न्यायमकरन्दः.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्याश्रयत्वालोचनम् । ३३५ मू°Cष्यतीत्यप्याशेति तत्र मोक्षशास्त्रप्रामाण्यादेवेति परि तोष्टव्यं, यत्तु गुरुसंप्रदायाभावान्नोत्पत्स्यत एव विद्योति, तदप्यसत्, काल्पनिकगुरुसंप्रदायहरत एव तदुपपत्तR यथा च कल्पितोऽपि । गुरुस्तथोपपादितमेवाधस्तात्, एवं चैकस्यैव बन्धमोक्षयोनीन्योऽतोऽस्ति द्रष्टेत्यादिकाः श्रुतय उपपन्नार्थाः, व्यवस्थाश्रुतयस्तु गवां सत्त्रासनश्रुतिवत्कथं टी०-शुसंप्रदायाभावेन विधाभावनिश्चयमनूच दूषयति-“यत्तु गुर्वि” इति, कल्पितस्य गुरवयवत्वमनुपपन्नमित्यत आह ‘‘ यथाच ” इति, विद्यावत्त्वेन कल्पितत्वस्याभिहितत्वादविरोध

ऽयथेः, । युक्तिभिरनुग्राह्य धृतिमाह—‘‘एवं च ’” इति,न चान्तर्यामि ब्राह्मणे नियन्तुरेवातः शब्देन परामर्शन्नियन्त्रन्तरप्रतिषेधार्थमेव तत् वचनमिति सांप्रतं धृतितः परीक्षकसंगत्या व नियन्त्रन्तरस्यग्र सङ्केनाप्रसक्तप्रतिषेधप्रसङ्गात्, अन्योऽतोऽस्ति निन्तेतिविशेषस्याभ णत भावः । ‘तद्योयो देवानां प्रत्यवुद्यत स एंवेतदभवद्यथैषीणां, इन्द्रो दे घानामभिप्रवव्राज विरोचनोऽसुराण, तथा ‘तत्पश्यन्नृषिर्वामदेवः प्रतिपेदे, तस्मै मृदितकषायय तमसः पारं दर्शयति भगवान्सनत्कु मार,इत्यादिश्रुतिभिरात्मभेदबन्धमोक्षव्यवस्थाप्रतिपादनावभिहितवः नस्य संकोच इत्यसङ परिहरति-“ व्यवस्थाश्रुतय ” इति, यथा गवामयनेन यन्तीतिविहितसत्रयागस्य गावो वै सत्रमासत इति वाक्यशेषे भूयमाणं गच सत्रासनमथेवदतयैवावतष्ठते गवां कमोन• धिकारावमह ब्रह्मास्मीति ज्ञानादात्मभावप्रतिपादकवाक्यस्य सन्नि धौ धूयमाणानि भदप्रतिपादकवाक्यानि मुमुक्षुप्ररोचनायैतयैव व्यव