पृष्ठम्:न्यायमकरन्दः.djvu/३३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२६ म्यायसकरन्ये सू०-युतु यद्युत्पन्न विद्या कस्तदा शिष्य' इति, न क वीिदिति ब्रूमः, कथं तर्हसावुपदिशेत्, न कथं चिदित्ये वात्राप्युत्तरं, यावदद्यमेव हि गुरुशिष्यादिव्यवस्था भिमतोपपन्ना च, } यत्तु यदि नोत्पन्ना विद्या कस्तदा गुरुरामान्तरा अत्राद् , नचान्तरेण गुरुं विद्योत्पत्तिर्, “अचार्यज्ञान्पु रुषोवेदइति श्रुतेरिति, तत्राऽयं समाधिरवधार्यताम् अन्तरेणाप्यात्मभेदं पारमार्थिकमस्त्येव मायाविनिर्मिती गुरुशिष्यभाव इति, । यत्पुनरुत्पन्नविद्यस्य गुरोर्मायाऽयोगाच्छिष्यसंगत्य नुपपत्तिरिति, तदप्यसद् , गुरोरपि शिष्यविद्याविनि मितव । वी-मेति दूषयति-“नकश्चिद्” शति, । शिष्याभक्षवे कथमुद्दे छक्रियेति शङ्कते–“* कथतहैिं ” इति, । शिष्यवदुपदे नास्तीतिं पारेहरति-“ नकथञ्चिदू ” इति, । तत्किमिद न नीं व्यवस्था स्वीकृतैव स्वीकृतैवाविद्यादशमयमित्याह-* यावद् * इति, । गुरोरभावेन विद्यनुपपत्तिमुक्तामद्य दूषय–ि“ यत्तु' इति, । मायामयभिहितामनुपपत्तिमद्य वृष्यति यत्पुनर् ” इति, । गुरोरविद्यभाबेनेपि तस्य शिष्यविद्याक लिपतत्वे दोषाभावादित्यर्थः 6 6a