पृष्ठम्:न्यायमकरन्दः.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्याश्रयत्वालोचनः । R मू ~~यदपि ‘तस्य कल्पितस्य जडवेन विद्यावत्तानुपपत्तौ गुरुत्वानुपपत्तिरिति, तदषि मन्दं, स्वप्नवद्विपात्रतयैव तत्परंकल्पनोपपतः । यदपीदं ‘तत्किमिदानीं त्वदविश्वविरचितस्त्वद्गुरू रिति. तत्र बाढमित्येव श्रमः । यत्तु 'मदविद्याविनिर्मितस्वं किं न स्याः’ इति, तत्र त्वदविद्ययास्तव च मद्गुरुवन्मदविद्याविनृभितत्वादिति ब्रूमः, यथा खल्वहं मदुपदेष्टारं मदविद्ययैव पश्यामि तथा । मदुपदेश्यानपि भवदादीन्, अप्रामाणिकत्वादखिलभेद् दर्शनस्याविद्यमूलताया अत्रश्याश्रयणीयत्वात्, । डी०कल्पितस्य विद्यावत्स्वमनुपपक्षमित्युकमनूद्य दूषयति-- - ०६ यदपि ’ इति, परमार्थतो विद्यावाभावपि कल्पना त त्सम्भवादू गुरुत्वमुपपन्नमित्यर्थः , । शिष्यबिद्यकल्पितत्वं क्षुरोरनुपपन्नं शिष्य स्थापि शिष्या तर प्रति गुरुत्वेन कल्पितवादित्युक्तमनूद्य दूषयति && यत्तमदत्रिद्यः ” इति, अकल्पितस्यैकस्याविद्ययैव सकलगु रुशिष्यपरम्परायः कल्पितत्वे न किञ्चिदनुपपन्नमित्यर्थःवदेय द ।हरणेन स्पष्टयति-“ “ यथा ” इति, । कुत इत्यत आह ५६ अप्रामाजिकवाद् ” इति, ।