पृष्ठम्:न्यायमकरन्दः.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्याश्रयत्वलोचनम् । ३५ मू•-सर्वा अपि व्यवस्थाः स्वप्नवदुपपद्येतेविनिवृत्ताविवे तु ब्रह्मणि नेष्टैव काचिदपि व्यवस्था, नायि युक्ता, न खल्वंतरेणाविद्यां बंधमुक्त्यादिव्यवस्था प्रमाणतो नि रूपयितुं शक्या परस्पराश्रयादित्युक्तम्, अतो याव दविद्यमविद्यावादिनस्तदुपपत्तिः, । अपरेषां तु न सा स्वरूपतोपि सिन्धेद, गुरुशिष्य व्यवस्थापि समानयोगक्षेमैत्र, । टी०-‘विनिवृत्त” इति, । अथवा प्रातत्त्वज्ञानादनुपपतिरुनत कालम्, इति विकल्प्याचे दोषमाह-“ तदसद् ” इति, । द्वि तीये दोषमाह—‘‘ विनिवृत्त » इति, । तदुकं संप्रदायबिन्द्राि चार्यवर्युर्-न निरोधो नचोत्पतिनेच वन्धो नच साधक, नमुमुक्षु नैवै मोक्ष इत्येषा परमार्थत’ इति, युक्तिरपि तत्र नास्ति इत्याह ‘‘ नापि ” इति, । अयुक्तत्वमेव दर्शयति -‘‘ नखलु ” इति, । सिकं भेदे व्यवस्थासिद्धिः सिद्ध। व्यवस्था तसाधिकेत प्रथमवादे परस्पराश्रयायोभिहित इत्यर्थः, तेन मायावादिन एव व्य वस्थासिद्धिरित्युपसंहरति-“ अत ” इति, । पक्षान्तरे तदनु पपरिमाह-“ अपरेषांतु ॐ शत, । स्वरूपत =वस्तुन , अपि श ब्दादपारमार्थिका च न सिध्येद् व्यवस्थानुपपत्तेर्दूषितस्वादू, बन्धस्य च तात्विक अननवत्येत्वसम्भवादतारिखकव्यवस्थायाश्चन ङ्गीकृतत्वादित्यर्थं,। वन्धमोक्षयोरुकं न्यायमन्यत्राप्यतिदिशतिः && गरुशिष्य १ इति, । उत्पन्नविद्यस्य शिष्यभावः स्वीकृत - )