पृष्ठम्:न्यायमकरन्दः.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२ मू०-रूपप्रज्ञयापि नान्तरेणाविद्यामशेषार्थसङ्गतिरसङ्गत्वा दू, ‘असऽङ्गोह्ययं पुरुष’ इति च श्रुतिः, नचान्तरेणाविद्य मस्ति संवन्ध इत्युपपादितम्, अतः सर्वज्ञताप्यविद्याव तामाक्षिपत्येव परमात्मनो न प्रतिक्षिपति, एवं चावि द्यावान्सर्वज्ञ इत्यसिड एव विप्रतिषेधः, । यदपि ब्रह्मैव च स्वाविद्ययासंसरति विद्यया च वि मुच्यत इति ब्रुवाणस्य न बन्धमुक्तिव्यवस्थोपपत्तिरिति, तदसत्, तस्यैव कथंचित् तदुपपत्तेः, यावदविधं हि टी०-युक्तमिति पूर्वेणान्वयः, अनिर्वचनीयख्यातौ भ्रान्तिरविद्याङ्गम यतीतिसाधितमित्यर्थःतृतीये पुनरविद्यावत्स्वं सिद्धमिस्याह "स्वरू प’ इति, कुत इत्यत आह-“असङ्गत्वादू’इति, । तदेव कथमित्यत आह~~ असङ्गोहि ’” इति, । अन्तरेणाविद्यामस्ति लोके गुण गुर्थादिसम्बध इस्खत आह-* नच ‘’ इति, । सम्बन्धिश्या मभेदेन दुर्निरूपतया सम्बन्धस्याविद्यामयत्वमभिहितम्-अनन्त रातीतवादे चिज्जडयोः सम्बन्धनिराकरणप्रस्ताव इत्यर्थः, फलि तमाह-‘‘ अत ' इति । अतो न स्ववचनविरोध इत्यत आह

  • एवञ्च” इति, ।

एकजीववादेऽभिहितदोषमनुवदति-“ यदीप ” इति, । किमतास्विकी न सम्भवस्याहोस्वित्पारमार्थिकीति विकल्प्याचे दो पNIह --“ तदसद् ” इति, । प्रतिभासमानशरीरेत्यर्थः । उप पतिमेव स्पष्टयति-“ “ यावद् ” इति, । द्वितीये दोषमाह 4a .