पृष्ठम्:न्यायमकरन्दः.djvu/३२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

औसनिडपम् । मू०-यदपि जीवनामविद्यश्नक्रकनुपपतिरिति प्रपञ्चितं तदिष्टमेव चेष्टितमस्माकमयुष्मतेति परितोषमेव भजाम हे, वयं हि ब्रह्मतत्वमेवैकमत्रिद्याधिकरणमभ्युगच्छामः, प्रतिषिद्धश्च पक्षेऽस्मिन्प्रागुक्तो दोषः, । यत्पुनः ‘सबैज्ञस्य ब्रह्मणः कथमविद्याश्रयत्वम् अ त्रिद्यावान्सर्वज्ञ इति विप्रतिषेधाद्इति, तत्राविद्यावत्तथैव सर्वज्ञत्वमिति , सर्व हि यो जानाति स सर्वज्ञ, तिस्रश्नड विधाः सस्भवन्ति-प्रमाणतो वा सबै जा नेयाद्भ्रान्त्या व-स्वभावसिद्धया वा प्रज्ञया, न ताव प्रामाणिको भेद इत्युक्तं, नच भ्रान्तिरनविद्यस्येहग्रथि, स्व ८०-जीवानामविद्याश्रयत्वदूषणं मदिष्टमेव भवतीत्याह यदर्षेि ” इति, । अविद्यया जीवानामनाश्रयत्वं तर्हि किं मधिकरणमित्यत आग्न—‘‘ वयंहि * इति, v ननु तक्षकों द्वोक इति, तन्नाह-* प्रतिषिद्धश्च ” इति, । स्ववचनविरोधं परिहति-“यत्पुनर्शनि. अविद्याघवन सर्वज्ञत्वं दिदर्शयिषुः सर्वशस्य स्वरूपमाइ~ + सर्वहि। » इति, तथापि कथयबिद्यवस्कमिव्ययश्च सर्बलश्करभेन्नाह “ तिस्रश्च ” इति, भ्रभ्येति सम्भाचनमात्रेण,प्रथमं दूषयति 6¢ t

  • नतावद् ” इति, । प्रपञ्चस्याप्रामाणिकत्वेन प्रमाणेन तद्विषय

B इनमनुपपन्नमित्यर्थ', द्धितीयं दूषश्चति--‘‘ नव ” इति । इ