पृष्ठम्:न्यायमकरन्दः.djvu/३२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

न्यांयसकन्थे मू ०–.मनाश्रिलं पाथः कुरुते तद्, एतेन निखिलाविद्यनि धत्तकान्तःकरणपरिणतेः कुतो निवृत्तिर् , अनिवृत्तौ छ निमक्षः निखिलमविद्यात्तत्कार्यनिवृत्तिरूपत्वान्मोक्षस्य नित्रीकान्तराभ्युपगमे चानवस्थापात इत्यपि परास्तं, तस्याः स्त्रपरविरोधितपादनात्, स्वाश्रयनिवृत्त्या च तन्निवृयुपपत्तेः, यथा खलु वेण्वाश्रयोग्निर्वेणं वि नाशयन् स्वयमप्याश्रयाभावाद्विनश्यति, एवमियमैका त्म्यविद्याप्यशेषप्रमात्रादिभेदनिवर्तका निराश्रया सती शाम्यतीति साम्प्रतम् , । तदतीतया नीत्या नाविद्यायाश्चित्प्रकाशाश्रयतावि रोधः, नापि तदाश्रयत्वे तस्या अनिवृत्तिः, नच तन्नि वर्तकस्य निवर्तृकान्तर चिन्तनीयमित्यशेषमतिसुन्दरम्, टीp-अफघ) स्वारविरोधिनिरूपणेन शङ्कतमपि पराक्रुतामिः त्यह-* एनेन । इति, । माभून्निवृत्तिरित्यत्राह-* अनि वृत्ताविंद्यस्य ” इति, । तदैव कथमित्यत आह- - निखिल ” इति, । उपादाननिवृत्तावुपादेयनिवृत्तिरयत्न सिद्धति परिहरान्तर माह-** स्वाश्रये ’ इiत, । यद्यपि वेणुर्न त्रन्हेरुपादानं तथg प्यक्षयनिवृत्याऽत्स्य निधृतिरस्त्येवेति भावःटन्तिकमह

  • एवम् ” इन; । परमप्रछनमातरश्चुतं च भूषोपसंह

रति-“ तदुकीतया” इति, । .