पृष्ठम्:न्यायमकरन्दः.djvu/३२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । ३२१ मू•-यासमथ्यैपि सहकार्यन्तरसमीचीनस्य तदुपपत्तेः दृश्यते हि दर्पणसहकृतार्कप्रभाया दग्धुत्वं, नचाविद्य त्मनस्तस्यान्तःकरणपरिणतिभेदस्थाविधानिवर्तकत्वान पपत्तिः, सजातीयस्वपरविरोधिनां भावानां बहुलमुप लम्भाइयथा खलु कतकरजः प्रक्षितं पाथसि एंजो न्तराविले रजोऽन्तराणि संहरस्वयमपि संहियमाण “०-सामथ्र्यं बुद्धिभेदवैयर्थमसामथ्र्ये सुतरामित्यत आह-“केवलस्यं” इति, वेशबीजस्य स्वंरूपेणासमर्थस्य दावदहनसापेक्षतया कदली काण्डजननव अद् बुद्धिभेदसहितस्य चित्प्रकाशस्य तन्निवर्तकत्वमचि रुद्धमित्यर्थः। अविश्वरूपस्य कथमविद्यनिवर्धकत्वमित्यत आह

  • नच ” इति, यथा नैयायिकादिमतेऽन्यशब्दस्योपायं प्रति

तदूर्वेससहकृतस्य च स्वास्मानं प्रति निवर्तकत्वं विजातीयस्थ चो तरसंयोगस्य कर्मनिवचैकत्वं कारणविभागस्य च कार्यद्ब्यनिबर्न कत्वं तथाशापीत्यर्थः। प्रस्तुतोपयोगितथा सजातीयेन स्वेन च विरोधे निदर्शनमाह && यथा ” इति, । निदर्शने यद्यपि रंजसो जलाड़ियोग एष न पुनरुपसंहारो रजःपटलस्याधोदेशे विद्यमानघालथापि र जसो जलवियोगवद्शनस्य चिदात्मना वियोगे सत्याश्रयान्तरे स स्वभावेन निवृतिरेवेत्यभिप्रेत्याभिहितमिति मन्तव्यम्।