पृष्ठम्:न्यायमकरन्दः.djvu/३२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३२० यायमकरन्छ मू०-मयेन ज्ञानेन तत्वमभिज्ञाय युक्तिमयेन च ब्यवस्था प्य चिन्तामयीमेव मनीषमवलंबमानस्य तत्प्रकर्षपर्यत जातांतःकरणपरिणतिभेदरूपं प्रकाशन्तरमत्पत्स्यते न तस्याविद्यानिनिवर्तकत्वे दोषः कश्चिदू । यथा च प्रकाशताऽवेशोपे न चेत्प्रकाशनंवरयेन्त मःपटलं किं तर्हि जडप्रकशप्रदीपपरारयम् एवं चित्प्र काशानिवत्योप्यविद्य जडप्रकाशन्तः करणपरिणतिभेद ब्रह्मसाक्षात्कारविनिवर्तनीयेति सांप्रतं, चिदात्मप्रकाश ए व वा जडप्रकाशवुद्विभेदानुरक्तस्तन्निवर्तकःकेवल ९०-शेषणैः साक्षात्कारहेतुतया श्रवणमनननिदिध्यासनानि क्रमेण दर्शयति तस्याश्चिन्तमनीषयः प्रकर्षस्य पयेन्नः परिसमाप्तिस्त त्र जातो थोयमत.करणपरिणामभेदस्तस्याविद्यानिवर्तकत्वे न क श्विदोष इत्यन्वय ,। नन्वप्रकाशाप्रकाशनिवार्यत्वे चिप्रकाशनिघत्येतापि किं न स्य यति चेजडप्रकाशनवर्यतापि न स्यादित्यशश्चान्धकारस्य सांवतप्रकाश नवस्येव चत्मकशनवत्येतापे स्यादिते चत प्रस अभास इति परिहरति-“ यथाच ’” इति, । दQन्तिक माह -‘‘ एवम् " इनि, चिप्रकाशंनिवर्यं रवेपि न दोष इति परिहरान्तर माह ‘ चिदात्मा ” इति, तर्हि सवदा तत्सवे नाविधानिवृत्तौ नित्यमुक्ततैव स्यादित्याशय सहकारिसव्यपेक्षस्य निवर्तकत्वास्मैवमिति परिहरति -‘‘ जडप्रकाश ” इति, “ बुद्धिभेद् इति, घटादिविषयविध्याऽस्यर्थम, ननु केबलस्य

५१