पृष्ठम्:न्यायमकरन्दः.djvu/३२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अविद्याश्रयत्वलोचनम् । ३१९ मू ०–मेव भान्तमनुभाति सर्वम्’ इति, नाप्रकाशस्य प्रका शसंबंध वंरुद्रः केतुप्रकाशाश्रयखमति च, नैतत्सारम्, उदाहरणभावात्किंखलु प्रकाशात्मत्वाच्चित्प्रकाशाश्रयं न भवतीति मां प्रत्युदाह्रियते सर्वस्यापि जडप्रपञ्चस्य चिदारमाधिष्ठानताभ्युपगमद्, । अथाप्रकाशशब्देन प्रकाशविरुढतैवाभिहिता प्रका शवरुद्दा चावेद्यत, तदप्यसरम्, अत्रेद्यायाश्चित्प्रकाश विरोधसिद्धेः, यो हि चिदाश्रयामेत्राविद्या बूते कथं तमेत्र प्रति चित्प्रकाशनिरोधस्तस्याः सिद्धवदभिधीयेत प्रकाशविरोधाभावे तस्यास्तदनित्रयंवदानिवृत्तिः प्रसं ॐइति चेद,मैवं, प्रकाशान्तरनिवर्यतोपपत्तेः, यद् हि श्रुत टीe-जडस्य चैतस्यसबन्धेपि तदश्रयत्वमनुपपन्नमिति शङ्कते ‘ नाप्रकशरय इति, । दृष्टान्ताभावान्मैवमिति परि ह रति-"नैतद्” इति, । तदेव स्फुटयति-‘किं खलु ति, तृतीयं पक्षमनुवदति-“ अथाप्रकाश " इति, । विरोधा सिद्धेर्भवमिनि परिहरति-‘‘ तदपि ” इति, । तन्निवर्यवे तद्विरोधिस्वमिति शङ्कतेइति । तन्निवर्यत्वम -“ प्रकाश ” सिखं प्रकारान्तरनिवर्यत्वादिति परिहरति-‘ मैत्रम् ” इति, । प्रकारान्तरं दर्शयति-“ यद् हि ’” इति, । धूनमनेनेत्यादिचि