पृष्ठम्:न्यायमकरन्दः.djvu/३२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अंचिद्याश्रथत्वालोचनम् । ३१७ मू ०-शिष्याणां च स्वात्मनः परमयेतोभदभावं करमात्तेभ्य उपदिशेत् कस्माच्चोपदिशन्नपि मम मुक्त्यैत्र भवन्तोपि मुक्ता न यत्नान्तरमाचरणीयमिति नोपदिशेद्, । आस्तां तावदपरः कथाप्रपञ्चः किमनद प्रपञ्चपर स्परायामामीत्कस्य चिन्मुक्तिर्नवेति निरूपणीथं यद्यद्यः कल्पः कथमधुना नः संसारदशेनम-आत्मान्तरासम्भवा , यद्युत्तरः कथं तर्हिभविष्यतीत्यप्पाश, नच प्राविद्य ऽभावदमुक्तिर्विद्योदये तु भविष्यतीति वाच्यं विद्यया अप्यनादंभवपरपरामनुत्पन्नया उपयष्युत्पाद विश्व सकारणभावात्प्रत्युत नोत्पत्स्यत इत्यत्र निश्चयः गुरु संप्रदायाभावात्तस्मादेकः परमत्मा स्ववैिद्यया वध्य + = त स्ववैियया च मुच्यत इत्ययमांपे पक्षा दुयुक्तेकःतथा टी०-सिकभेदसत्वदुपदेश इत्याशङ्क् तर्हि इस्थमुपदिशेदि स्याह ‘‘ कस्माच्च "" इति, । प्रकारान्तरेणैकत्रवदे मुक्तिसंसरयो रनुपपति विकल्पपूर्वकमाह-‘‘ आस्तां तावद् ” इति, । कथम नुपपतरित्यत आह-“ आत्मान्तर ” इति, । सप्रति विश्वस द्वाद्भविष्यति मुक्तिरिस्यारक्व विधया अर प्रगनुदये संप्रतेि तदुत्पत्तिनियामकाभावजैत्रमिति परिहरति--‘ नच ” इति, । विद्यनुत्पादनिश्चयादप्येवमित्याह– “ प्रत्युत ’” । एक इति, जीववदनिराकरणमुपसंहरति-* “ तस्माद् ” इति, । तथापि स्वमतसिद्धिः कथमित्यत आह -* तथाच ” इति, । सिद्धान्त « ६ १ &