पृष्ठम्:न्यायमकरन्दः.djvu/३२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१६ न्यायमकरन्दे मू ७–-अविद्यानिर्मितस्याविघाश्रयत्वानङ्गीकरणात्, इति। अथाहं मद्गुरुश्च सर्वेपि त्वदविद्याविनिर्मितास्त्वं पुनः परमात्मेतिचेत्, तत् किमिदानीं मच्छिष्याय मयाप्ये वमेवोपदेष्टव्यम् , अडेति चेत्कॅथ तर्हि त्वदविद्याविनिर्मि तोहं परमात्मा सन्ति च मच्छिष्यास्तेभ्यश्च मयोपदेष्टव्यं मच्छिष्योपि चेदुपदिशेदन्यस्मै सोपि यावदुपदेशमेव पर मात्मेति सुनिरूपितः परमात्मा, । यदपि मतं स्वात्मानमेव कलिषतभेदं गुरुः शास्तीति तदप्यसङ्गतं, गुरुर्हि स्वात्मनो मुक्तिं निश्चिन्वन् टीr०-कानुपपत्तिरित्यत आह ‘‘ अविद्या विनिर्मितस्य ” इति, अनैकान्तिकत्वं परिहरन्नशङ्कते-‘“ अथाहम् ” इति, । त्वदविद्यानिर्मितत्वस्य तत्रापि भावेन नानैकान्तिकतेत्यर्थ, गूढाभि सन्धिरुत्तरमाह_ ‘‘ तत्किमिदानीम् ” इति, । अभिप्रायम बुद्ध्वह-‘ अड़ा ” इति, । तर्हि शिष्यविद्याकहिपतस्य मम परमात्मत्वमनुपपन्नमिति स्वाभिप्रायमुद्धाटयनि–‘ कथंतर्हि = इति, । शिष्याभावेन तव तदविद्याकहितत्वं नास्तीत्यात आह ॐ सन्तिच ” इति, । त्वच्छुिष्य एव परमात्मा स्यादित्यत आह मच्छिष्योऽपि ’” इति, । तच्छिष्यपरम्पराया एव सदनेरु पित एव परमत्मT स्यादित्यर्थ , । शिष्यपरम्परानभ्यु' गमत्परमात्मन नानि तत्वांमति मनः नतमुत्थापयति “ यदपि '” इते, । भवतु कल्पन• भेदत्वं तथापि तत्वनिष्ठतयोपदंश कियैव न सम्भवेदिति परंहरते तद्ये ' इति, । परमार्थभेदभाचे प्रति ८ £ «