पृष्ठम्:न्यायमकरन्दः.djvu/३१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भक्षनिरूपणम् । ३१३ मू•~स्वप्तवत्तदुपपत्तिरिति चेद् यथा हि कश्चन विद्या वत्तय रचनं गुरुश्च कल्पितःस्वात्मानं प्रत्युपदिशे जानीयाच्च स्वयं तदुपदेशात्चद्वदिहापीति चेत्, तत्किमि दातुं त्वदविद्याविरचितस्त्वद्गुरुर्, अडेतिचेद्, हन्त म दत्रियविरचितस्स्वं किं न स्याः, यथा तुभ्यं वदगुरुरूपदि ष्टवाँस्तथा त्वमपि मह्यमुपदिशसि तथा च शिष्यान्तरे यः तत्र यदि त्वदुपदेष्टा वदविद्याविनिर्मितस्त न्मदुपदेष्टापि वं मदविद्याविनिर्मितो युक्तो गुरुत्वाविशे षच्छिष्यत्वविशेषाच्च, सत्यं वदविद्याविनिर्मित एव हमपीति चेत्, कथं तर्हि वदविधविनिर्मितस्त्वद्गुरुर् टी०-जडस्यापि विद्या सम्भवतीति शङ्कते-“ स्त्रनवद् ॐ ति, संग्रहवाक्यं विभजने-“ यथाहि ” इति, । गूढभिसन्धिरुख रमाइ– “ तत्किमिदानीम् ” इति, । पृष्टं मत्वाह सिञ्चन्ती << अडा ” इति, ।। स्वाभिप्रायमुद्धाटयति— हन्त ’ ’ इति, । तवोपदेशभावे मम कथं गुरुत्वमित्यत आह-“ यथा ” इति, । एकानेकवि द्यकल्पितत्वमापादयितुं शिष्यान्तरेभ्य इत्युक्तं, ताः वता केर्थ शिष्यविद्याकल्पितत्वमिस्यशष्य गुरुत्वे शिष्यविद्य कहिपतद्वानुमानादित्याह-“ यदि ” इति, । अस्तु को दोष इति सिद्धान्ती शङ्कते- लयम् ” इति, । तर्हि तव कलिप तस्याविद्याश्रयत्वाभावेन त्वद विद्याकल्पितत्वं स्वगुरोर्न स्यादिति । गुरुत्वहेतुस्तौऽनैकान्तिक इति दूषयति-‘“ कथंतर्हि ’’ इति, । G