पृष्ठम्:न्यायमकरन्दः.djvu/३१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१४ त्ययमकरन्दे मू०-सर्वज्ञ इति विप्रतिषेधाद्ब्रदैत्र च स्वाविद्यय । संसरति विद्यया च विमुच्यते इति ब्रुवाणस्य न बन्ध मुक्तिव्यवस्थोपपत्तिः, नापि गुरुशिष्यव्यवस्था—यदिहु पन्ना विद्या कस्तदा शिष्यः सर्वभेदप्रविलया, यदि नोत्पन्ना कस्तदागुरुर् आत्मान्तराभावाद्, नचान्तरेण गुरुं विद्योत्पत्तिर् ‘आचर्यत्रान्पुरुषोत्रेद’इतिश्रुतेर्, अ स्येव मायाविरचितो गुरुशिष्यभाव इlत चन्मैत्रम् उत्प न्नविद्यस्य गुरोर्मायायोगात् शिष्यसङ्गत्यनुपपतेर्, न च शिष्यात्मविद्याकरिफ्तो गुरुरिति वाच्यं, तस्य कल्पितस्य जडत्वे विद्यावदानुपपत्तौ गुरुत्वानुपपत्तेः, । टी०-इष्टसिद्धिकारमतमुधाप्य दूषयति-“ ब्रह्मोव ” इति, । न केवलमेतावद्यावस्थान्तरमपि न स्यादित्याह--‘ नपि ” इति, । तदनुपपतिं दिदर्शयिषुः प्रागितो विद्योपलिरस्युत नास्तीति वि कल्पद्म दूषयति-“ यदिह्यत्पन्न ‘” इति, । एकस्य तदनुरूप देण्यात्मान्तरस्य विद्या स्यादित्यत आIह- k% आत्मान्तर इति, । मा भूदू गुरुस्तथापि विद्य कि न स्यादित्यत आह-‘ नच इति, । आचार्यघत एव विद्याचर्यप्रतिपादनरूदित्यर्थ, आत्मैकस्वेपि मायया गुर्वादिव्यवस्था भविष्यतीतिशङ्कते ‘‘ अरत्यत्र ” इति, । किं गुरोर्माया अथवा शिष्थस्येति विक प्यार्च दूषयति -‘‘मैवम्” इति, ते द्वितीयं दूषयति -‘नच” इति, कल्पितस्य जडत्वेन शुक्तिरजतवद्विद्याश्रयत्वमनुपपन्न मित्यर्थः, । = ११ & १