पृष्ठम्:न्यायमकरन्दः.djvu/३१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मंझनरुपणम । ३१३ मू ०-तीतेर् अन्यथा त्वकृताभ्यागमकृतविप्रणाशापातात् । तथा चाविद्याकृतो जीत्रभदो जीवाश्रया चाविवेत्यश क्यः परस्पराश्रयपरिहारःब्रह्मवज्जीवस्याप्यनादि न ब्रह्मप्रतिबिम्बत, प्रतिबिम्बस्य बिम्बसिद्धयत्तरकालता नियमाद्, अनादित्वे चविद्याधीनस्तद्विभाग इति दुर्नि रूप, तस्मादनादिनिधनं ब्रह्मतत्वमेवाविधाश्रय इति वाच्यं तत्र चक्तनप्रपतेः । । कथं च सर्वज्ञस्य ब्रह्मणोऽविद्याश्रयत्वम् अविद्या टीr०-आत्मनोनदिस्त्रभाने दोषमाह -‘अन्यथा” इति, । अना दिवाभावे जन्तूनां सुखदुःखवैचियस्य पूर्वं कृतधर्माधर्मनिबन्ध नवभावनाकस्मादेव तद् गतवक्तव्यनदनश्रेयागम , धम धर्मनिबन्धनस्वभावदेत्र सुखदुखयोस्संप्रतितनकर्मणोपि सुखदु स्खजननेनैव प्रणाशात् कृतवप्रणाशः स्यात-लादित्वे वा विनशस्या वश्यंभाविस्वदनुष्टितकम्मण कालन्तरभाविसुखदुखजननेनैब चि नाशात्कृतवप्राश इत्यर्थ , । भवतु जीवयैकत्वं तथापि किमित्यत आह-* तथाच ! इति, । न केवलमनदित्वे परस्पराश्रयः किन्तु प्रतिबिम्बत्वमपि जीवस्य न स्यादित्याह—‘ ब्रह्मव इति, । अनादित्वनज न्यत्वादविद्यनिबन्धनत्वमपि जीवस्य न स्यादित्याह-- ४« अनादिखेच ” इति, । जीवस्य विद्याश्रयत्वाभावव्रह्मण एव तदयुपगन्तव्य तथा च विरोधेनाविद्याश्रयत्वं न स्यादिति प्रागु तदष• प्रसज्येतेत्यह-‘‘ तस्माद् » इति । मम माता वन्ध्येतिवस्ववचनविरोधादप्यविद्याश्रयत्वं ब्रह्मणो न सम्भवतीत्याह-* कथश्च ? ” इति, । A_ १ 6 ४०