पृष्ठम्:न्यायमकरन्दः.djvu/३१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ म्यायमकरन्दे मू•-बम येनायमुपालंभः किंचनिर्वाच्यमाकारप्रपञ्चभव भासयत्यविचेत्यसकृदभिहितम्, अग्रहणरूपैवाविवेत्य प्यधस्तादेव निरस्तावकाशं, तस्मादद्वितीयात्मतत्वावि द्यनिबन्धनत्वात्संसारस्य तत्स्वरूपसाक्षात्कारनिबन्धना तन्निवृत्तिरेवमोक्ष इति समञ्जसम्, । नचानिवृत्तविद्यस्यात्यंतिकदेहोछेदसंभवः, निःशेष धर्माधर्मपरिक्षयनिबंधनो देहोद इन चेन्मैवं, अन्तरेणा द्वितीयात्मविद्यामशेषधर्मपरिक्षयानुपपत्तेः, न खल्वनंतभव परंपराप्रापितस्यानियतकालविपाकस्य च कर्माशय स्याऽशेषतो भोगक्षयसंभवः । टीr७-णरूपैवाविधेयपि निरस्तमित्याह-“‘ अग्रहणं’’ इति, । अविः यानिध्रुतिरेव मोक्ष इत्युपसंहरति - तरमाद् ” इति, । मनु कथमविद्यानिवृतिरेवेति नियम्यते आत्यन्तिकदेहोच्छदस्यापि क्षत्वादित्यत आह-‘ नच इति, । प्रकारान्तरेण तदुच्छे दसम्भवमाशङ्कते-‘‘ निःशेष’” इति, दूषयनि–‘मैवम्” & १५ इति,। ननु भोगेनापि तक्षय इत्यत आह-‘‘ नखलु इति, अनन्तस्यापि कलशोद्भवेनेव जलधेरपर्यायमेघ भोगः कि न स्यादित्यत आह--अनेयतइति,। अनियतविपाकत्वेपीयरया परिच्छेदे कर्माशयस्य क्रमेस्व भोगः सम्भवतीत्यत उक्तम् ११ झते, । ? 6 ११