पृष्ठम्:न्यायमकरन्दः.djvu/३०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ न्यायमकरन्दे मू०–संयोगादविकल्पानुपपत्तेश्च, नहि तावज्जडाजडयोः संयोगरूपः सम्बन्धः सविदोऽजडाया अद्रव्यत्वात् सं योगस्य च द्रब्यमात्रानुविधायित्वात्, नापि युतसिद्धयोः सम्वित्सम्वेद्ययोः समवायःतादात्म्यमपि द्रवकठिनवद्वि रूढरूपयः कथं स्यादू॥ विषयविषयिभात्रमपि नान्यं तत्रतः सम्वन्धं जानी मः, तादृशसम्बन्धान्तरभाव वा कथ ध्वस्तानागतयोस्तत्स म्भवः, न खल्वस्ति . सम्भव नरेत सम्बधी सम्बन्धश्च टr०-सम्भवतीत्याह-* संयोगादि ॐ इति, । सङ्गहवाक्यं विभजते-‘‘ नहि ” इति, । ज्ञानस्य द्रव्यत्वा भावे घटादेरस्तु तदित्यत आह -* संयोगस्य ” इति, । के अस्तु तर्हि समवाय इत्यत आह-- ‘ नाफ़ि ” इति, । सम्वित्सम्वेद्ययोः परस्परपरिहारेण पृथगाश्रयाश्रयतया युतसद्धत्वान्न समवायस भवस्तस्ययुतसङनष्ठत्वादिति भावः । अस्तु तर्हि तादात्म्यमित्यत आह-* तादात्म्यम् ” इति, अस्तु तर्हि विषयविषयिभावसम्बन्ध इत्याशङ् सखिदि विषयि त्वस्य सम्वेचे विषयत्वस्य चायत्तत्वेनाद्धिषुतय सम्बन्धरुपतैव तस्य न सम्भवतीति परिहरति -‘‘ विषय ” इति, । अद्विष्ठस्यापि स स्वन्धव्यवहारजनकत्वेकेन सम्बन्धरूपत्वमुपचारादित्याशङ्क्य तथा प्यसौ न सार्वत्रिक शति परिहरति-“ तादृशः » इति, । कानु घपचिरिस्यत आह- नखलु ’” इति, मा भूस्सम्बन्धस्तथापि १