पृष्ठम्:न्यायमकरन्दः.djvu/३०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । ३२३ मृ०-तथा विवर्तमानस्याविचारितरमणीयैराकारैरवभास पपत्तः, । यदपि‘अप्रकाशात्मन एव प्रकाशः सम्बन्धीति प्रका शादेव सिद्धिर्इति, सत्यं तथैव तत् को वाऽन्यथह स एव तु सम्बन्धो मायामय इति ब्रूमः, न खलु सम्ब न्धो नाम सम्बन्धिभ्यामतिरिक्तस्तन्मात्रो वा निपुणनि रूपणपदवीमारोहति अतिरेके तस्य सम्बन्धिभ्यां सम्बन्धान्तरकल्पनेऽनव स्थानाद्, असति तु सम्बन्धान्तर तत्सम्बद्ध इति तद् धीननिरूपणतानुपपत्तेः, अनांतरक च वस्तुनी एव के वलं न सम्बन्धा नाम कश्श्वतयारत्यापातत् । टी०-अनारमसम्बान्धत्वेन प्रकाशस्य प्रकाशनाद्भेदो न युक्त इति । यदुक्त तद्धिघटयति-‘‘ यदपि ’” इति, । परमार्थ एव कस्मान्न भवेदित्याशङ् सम्बन्धियतिरेकेणाव्यतिरेकेण व। दुर्निरूपत्वान्मैच मिति परिहरति--* नखल ?” इते, । भेदपक्षे प्रथम दूप ६ यति—‘‘ अतिरेक ' इत, । प्रथमसम्बन्धस्य सम्बन्धान्तरान पेक्षाऽतो नानवस्थेत्यत आ(ह— ‘‘ असति तु ” इति, । सम्बन्ध मन्तरेणैव च सम्बन्धव्यघहरजनकत्वे सम्बन्धिनेरेघ तथात्या पत्तौ सम्बन्धापह्नवप्रसङ्गादिति भावः । अभेदपक्षे दूषयति—‘‘ अनतिरेक ” इति, । अस्तु वा लोके सम्भन्धिव्यतिरिक्तः सम्पन्ध्रः तथापि सस्मित्सम्बेथयोरसौ न