पृष्ठम्:न्यायमकरन्दः.djvu/२७७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मोक्षनिरूपणम् । २७३ मू ०-त्रगोचर, तथा च संवेदने स्वसंवेदनमेव प्रत्यक्षी, न च तत्पूर्वोत्तराः सविदः समाकलयितुमलमतः कथं तद् धीननिरूपणमपि हेतुफलभावं तासामाकलयेत्, तत एव न कस्य चित्तेन प्रतिबन्धोपि यस्मादनुमानतस्तत्रसायः, तथापि वैकल्पिकोऽयं सन्तानस्तत्वाऽन्यत्वाभ्यामनि चीच्यःतस्यैव च बन्धमोक्षाविति चेत्, तत्किमिदानीं बन्धशायामेिव मोक्षदशायामप्यनिवृत्तेः कल्पनाया येन काल्पनिकमेवाकारं मोक्षभाजमाचष्टे भवान्, अद्वैति चेद्, टीr७–ततः किमित्यत आह-‘‘ तथाच ” इति, । तदेव पूबलर ज्ञानविषयं कि न स्यादित्यत आह -‘‘ नच तद् ’ इति, । पूर्वोत्तरनानां स्वस्वमाश्रविषयत्वादित्यर्थः, । संविदामनाकलनेपि हेतुभावः किमिति न गृह्यत इत्यत आह

  • कथम् ” इति, । नन्वनुमानेन संगृह्यत इति द्वितीयं दूष

यति- तत एव ” इति, । प्रतिबन्धः=अविनाभावःहेतु फलभावस्याऽप्रयक्षतया तेन व्य क्तग्रहणाभावादनुमानग्राह्यता न सम्भवतीत्यर्थः । यस्मादविनाभावादनुमानतो लिट्टेन तस्य हेतुफल भावस्यावसायः स प्रतिबन्धो न गृह्यते इति यावदू, । सन्तानिभ्यो भेदेनाभेदेन च दुर्निरूपस्य विकल्पमात्रविषयस्य सन्तानस्य बन्धमोक्षाविति शङ्कते-“ तथापि ” इति, । गूढा भिसन्धिरुत्तरमाह-‘‘ तत्किम् ” इति, । तदनुवृत्तिः केन केति, तन्नाह-‘‘येन’” इति, । भवतु तयैवेति शङ्कते-‘‘अड्’ इति, । कलपनाया मोक्षदायामप्यनुवर्तमानतया तन्मात्रशरीर स्यापि सन्तानस्य सत्वान्न तदुच्छेदो मोक्ष इति । ३५