पृष्ठम्:न्यायमकरन्दः.djvu/२७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ न्यायमकरन् ०-किं वा सन्तानस्य, न तावत्सन्तानिनां, तेषां स्वरस परिनिर्वाणेन मोक्षफलसम्बन्धाभावाद्, नपि सन्तानस्य, स्वोच्छेदस्यपुरुषार्थत्यात्, को हि नाम सर्वतः प्रेयस आत्मन उच्छेदं कामयते, नच सन्तानिभ्योतिरिक्तः सन्तानो नाम प्रमाणत्रान् यस्य बन्धमोक्षाववकल्पेत, नच सन्तानिन एव सन्तानःतेषां प्रत्येकं सन्तान धीगोचरमावाभावात् प्रमुक्तद्घानुषङ्गाच्च । नापि सन्तानिनामेत्र हेतुफलभावः सन्तानः, तस्य दुबत्न ताश्रत्यभं तत्र प्रक्रमते स्वरूपमात्र परिनिष्ठत्वात्, साक्षात्कृतिर्हि प्रत्यक्षी, तच्च स्वलक्षणमा KS टी०-इति, ‘स्वरसपरिनिर्वाणेन' इति, हैवन्तरानपेक्षतया स्त्रोपस्य वन्द्वारं वनक्षेत्र, सन्तानस्यैवालमत्वरसुद्स्यपुरुषार्थत्वfते । द्वितीयं दूषयति-‘‘ नापि ” इति, तदेव खाधयति

  • को हि” इति, सन्तानोपि भेदाभेदविकल्पेन दुर्निरूप इत्याह
  • नच शति, ‘प्रागुकशति, स्वमसपरिनिर्वाणेन मोक्षफळसम्ब

धाभावादित्यर्थः । अस्तु तर्हि सन्तानिनां कायैकारणभावः सन्तान इति, तत्राह ‘‘ नापि १० इति, । किमसौ प्रत्यक्षेण गम्यते कि वानुमानेनेति विकल्ष्याचं दूषयति -“ न तावद् ” इति, । वैभाषिकेणेव वाह्यार्थानभ्युपगमेन स्वरूपमात्रनिष्टत्वादित्यर्थः। न रूपमात्रनिष्ठत्वं दऍयितुं प्रत्यक्षस्य स्वरूपमाह-“‘साक्षात्कृतिर्” इति, । सामान्यस्यावरङ्गत्वेन स्वळणमात्रगो वरमिति यमत्रम्, ।