पृष्ठम्:न्यायमकरन्दः.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६८ न्यायमकरन्दे मू°-प्रतिपादन्नाह सोयं देवदत्त इति, न च तत्र तद्दे शकलयोरेतद्देशकालयोस्तद्वच्छिन्नयोर्वा देवदत्तरूपयो क्यं प्रत्यभिजानाति, किन्तु सोयमित्यवच्छिन्नरूप इयोपलक्षितः प्रत्यभिज्ञागोचरंभावमाचरति, प्रत्यभि ज्ञाते चार्थे परस्मै विशिष्टाभिधायिपदाभ्यां स्वयैकदे शपरित्यागेनैकदेशलक्षणया प्रतिपादयति । दी-ननु तत्रापि विशिष्टयोरैकत्वं प्रत्यभिशगोचर इति तत्राह- Q« नच ” इति, । तदेतद्देशकालयोंरिति दृष्टान्तकथनं, यथा त. देतद्देशकालयोरेकत्वं न सम्भवति विरोधादेवं तद्विशिष्टयोरपि भेदेन न तत्प्रत्यभिज्ञागोचरत्वमित्यर्थः। तर्हि कि प्रत्यभिज्ञागोचर इति तत्राह— ‘‘ किन्त ’ शति । भवतु तथापि वाक्यस्य तत्परत्वं कथमिति तत्राह- ‘‘ प्रत्यभि ज्ञातम् ” इति, । ननु तद्देशकालोपलक्षितस्यैतद्देशकालविशिखेनाभेदप्रतिपाद् नात् सखण्डयेतेबोभयोपलक्षणायां चेन्मैवं तत्रापि गौरवादिति , तत्कालपलक्षितेनैतत्कालविशिष्टस्याभेदे सति तद्वदेतत्कालविशि ४स्य प्रागपि सत्त्वप्रसङ्गादूनचैतत्कालविशिष्टत्वधर्मप्रतिपादनेष्य शूदभेदः सिध्यतीति वाच्यं साक्षादभेदप्रतिपादने सर्वाधिक स्वीकारस्याऽयुक्तत्वाद्, बुद्धिलाघवेन बुभुत्सिताभेदप्रतिपादनेन गौ रवदोषस्यापहस्तित्वादितिभावः। लक्षणायामपि न जहङ्क्षणेत्याह—“ स्वाधैकदेश ” इति ।