पृष्ठम्:न्यायमकरन्दः.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अखण्डार्थवसमर्थनम् । २६९ मू -तथा च तत्वमसिवाक्येपि तत्स्वंपदार्थयोर्विरुडांश परिहाराय जहदजहलक्षणया जीवपरमात्मतादात्म्यपर्य बसायो नानुपपन्नः तथाच प्रयोगः-तत्वमसिवाक्यमखण्डार्थनिष्टमका र्यकारणद्रव्यवह्निवे सति समानाधिकरणत्वात्सयं दे वदत्त इति वाक्यवदिति, । तस्मात्तत्वमसीत्यादिवाक्याज्जीवपरात्मनोरैकारम्य गचरं ज्ञानं सिद्धं मोक्षनिबन्धनम् । ननु भोः क एष मोक्षो नाम, केचिदाहुर्-उत्त S टी०-दार्थान्तिकमाह-‘‘ तथा ” इति, । पारोक्ष्यसद्वितीयत्वादि विरुद्धांशपरिहारेणाविरुद्धयंशलक्षणया एकत्वमभिधीयतं इत्यर्थः । नीलमुत्पलमित्यादिगुणगुणिभावसामानाधिकरण्ये व्यभिचा रनिवारणार्थं द्रव्यपदं, स्मृद्धष्टादिसामानाधिकरण्यव्यवच्छेदार्थों । कार्यकारणपदम , अकार्यकारणनिष्टत्वे सति सामानधिकरण्य दित्यभिधीयमाने ग . शवलेय इत्याकृतिव्यक्ति सामानाधिकरण्ये व्यभिचारस्तस्माभूदिति द्रव्यंपदम्, अकर्यकारणनिष्ठत्वस्य द्र व्यविशेषितस्य च शचलेयस्य गोत्वं देवदत्तस्य गौरित्यादिवाक्येषु व्यभिचारस्तत्परिहारार्थं समानाधिकरण्यादिति। तदेवं शोधिततत्त्वंपदार्थयोर्वाक्यादेकत्वज्ञानमुपपन्नमित्युपसं हरन्नुतरवादर्थमुपक्षिपति-“ तस्माद् ” इति, । अविद्यानिवृत्तिलक्षणमोक्षप्रसाधनय मतान्तराणि निरचि कीर्तृकाह् 'पूर्वं तनि कथयति-‘‘ ननु ” इति। माध्यमिक , मतमाह-* कोचि ” इति, । उत्तराधरभवे=उत्कर्षापक