पृष्ठम्:न्यायमकरन्दः.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अखण्डार्थत्वसमर्थनम् । २६७ मू ०–-ब्रह्मणस्तस्य भेदापेक्षत्वात्, न खल्वन्तरेण भेदमेक स्मिन्नव तत्सम्भव इत्युक्तमायुष्मतंत्र, नच भेद्तद् भावयोरेकोपाधावुपपत्तिः येन निषेधश्रुतिर्गुणगुणिभा बश्वोपपद्येत, भावाभावयोरेकत्ताऽनुपपत्तेः, न हि यत्रैव कुम्भस्तत्रैव तदभावो युक्तिमान्, तस्मादखण्डार्थपर्यव सायीनि विज्ञानानन्दादिपदानीति सिद्धम्, । एवं च तत्वमसीत्यपि जीवब्रह्मतादात्म्यबोधपरं वाक्यमखण्डार्थनिष्टमेव सोयं देवदत्त इति वाक्यवत् । तत्र हि पदत्रयस्यैकस्मिन्नेत्र देनदत्ते पर्यवसान मवसीयते, तथा च प्रत्यभिज्ञायामधिगतमेकत्वं परस्मै टी०-मस्तु भेदस्तथापि गुणगुणिभावः किं न स्यादित्यत आह—

  • तस्य ” इति, । तदेव स्फुटयति -‘‘ नोखलु ’ इति, ।

अस्तु तर्हि भेदाऽभेदश्यां गुणगुणिभाव इति तत्राह--‘‘ नच » इति, । उपपत्तौ कोने लाभस्तत्राह-“ येन ” इति, त तदेव स्फु व्यति—« नहि ’ इति । तदङ्गीकारे जगति विरोध्योच्छेयः स्या दूत भाव• । अवान्तरवाक्यस्याखण्डथतामाभधाय महावाक्यस्यपे ता माह-* एवजी ’” इति, । दृष्टान्तं प्रपञ्चयति –‘“ तत्रहि ॐ शति, । तदेव कथमित्यत आह-* तथा च ” इति,