पृष्ठम्:न्यायमकरन्दः.djvu/२७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६६ म्यायमकरन्दे ०-कणभक्षाक्षचरणकुमारिलपक्षपातिनोपि स्वरूपभेद वादिनः प्रागुनीतन्यायेन शिक्षणीयाः धर्मभेदवादिनस्तु भेदो भिन्न इत्युदाहरणेन, न खलु भेदस्य भेदान्तरमस्ति येन भेदो भिन्न इत्यर्थाति रेको तस्मात्सर्वतन्त्रराढान्तोयमखण्डवाक्यार्थ वण्र्यंत, इति सिद्धम् । एवं च विज्ञानानन्दपदयोरेकर्यांनुपपत्ताववश्याभ्यु पेयमेवैतदानन्दादिगुणकं ब्रह्म वेदान्तवेदनीयमित्यपास्तम्,। ‘एकमेवाऽद्वितीयं नेहनानास्ति किं चन' इति ब्रह्म णि निखिलभेदप्रतिषेधान्नानन्दादिभिर्गुणगुणिभावो ८०-f धर्म ’ इति, । उदाहरणेन-शिक्षणीया इति पूर्वेणान्वयः।। ननु तत्रापि भेदान्तरविशिष्टत्वमेव किं नाभिधीयत इत्यत आIह -‘ नखल ’ इति । भेदस्य भेदान्तरस्वीकारेऽनवस्थान दू,एतदतिक्रमे च भिन्नशब्दस्यानेकेषु प्रवर्तमानस्यैकप्रवृत्तिनिमित्ता श्रयणे स्वाश्रितभेदस्यावर्तमानतया तत्र भिन्नशब्दस्य भेदनिमित्त कत्त्वयोगादात्मनि वृतिविरोधेन स्वीकृतोपाधिनिमितकत्वाभावा दखण्डार्थताया अवयवक्तव्यवादेतेि भवने । एवमखण्डार्थत्वसम्भवादनन्दादिपदनां गुणपरता न स्वी करणीयेत्याह-‘* एवञ्च ” इति । निखिलभेनिराकरणदृष्ये वमित्याह- ‘‘ एकमेव ” इति ।