पृष्ठम्:न्यायमकरन्दः.djvu/२६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६४ न्यायमकरन्दे सू०–नचायं साध्यविकलो दृष्टान्तः , प्रकृष्टादिपदानाम प्यखण्डार्थवृत्तितायाः अनन्तरमेवोपपादितत्वाद्,। आचार्यवाचस्पतिमिश्राः पुनर्-अण्मतुबिनिस ग्रसविशेषाणां सन्निहितविशेषाभिधायितामङ्गीकुर्वाणा वैश्वदेव्यामिक्षा दण्डी कमण्डलुमानित्यादयोप्यखण्डार्थ वृत्ताियामुदाहार्या इति मन्यन्ते, टी१०–ाध्यविकलतासदृश , परिहरति-‘‘नच” इति, । अन्वेवमपि साध्यविकलो दृष्टान्तस्तदितरव्यावृषेस्तत्तच्छब्दवा यत्वस्येव वा प्रतिपादनाहूगन्धवती पृथिवीयदलक्षणवाक्य स्यापि सखण्डार्थत्वादिति चेदू, मैवं, व्यापृतिवाचकशब्दाभावेन सस्माद् ब्याहृतिपरत्वाभावात्, तद्धर्मनिरूपणेन लक्ष्यस्वरूपप्रति पादनेऽर्थाद् व्यावृतिसिद्धवै सामथ्र्योलङ्गयतयं शब्दार्थत्वाभावाद् अन्यथा गवानयनवाक्ये तुरगानयनव्यावृतेरपि शब्दार्थत्वापाताद् वृद्धव्यवहारादेव शब्दार्थयोर्वाच्यवाचकसिौ लक्षणवाक्यानपेक्ष णत्,लक्षणवाक्येनैव वाच्यवाचकभावाऽवगमेलक्षणा लक्षणवाक्यस्थपदाना– अपि तदवमसिौ लक्षणान्तराश्रयणेनानवस्थापातात् आप्तोपदे घवस्तुस्वरूपमात्रपरेणैव लक्षणवाक्येवार्थादितरव्यादृचिरिति स्त्री कारस्यैव युकत्वादिति भावः । न केवलं लक्षणवाक्यानामेवास्खण्डार्थत्वमन्यश्चापि तदस्तीति जचस्पतिमिश्रमतमाह आचार्य ” इति, । चिश्च गावो =' यस्येति वध्रीहिसमासस्थाम्यपदार्थप्राधान्येन देवदमात्रपरत्वा त्रिगनेपदपरत्वे चान्यपदार्थप्रधानता ऽभावे बहुत्रीहिसमास ग्रकोप, द्विश्वेदेवा देवता अस्याः कमण्डलुरस्य दण्डोस्येति विग्रहाद् अण्-मतुबादिप्रत्ययानामपि बहुवीहिसमात्रार्थत्वेन व्य किमात्रपरत्वादखण्डार्थत्वमित्यर्थः, पाठक्रमव्यस्ययेन वैश्वदेवी याद्युदाहरणम्, ।