पृष्ठम्:न्यायमकरन्दः.djvu/२६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अखण्डयत्सम २६३ सू०-खुरवधयवचनतामवलम्बंत अपरथा त्वबुभुत्सताव बोधने सत्यनवधेयवचनतया नायं प्रेक्षावानित्युपेक्षणी प्रतिपित्सितं चानेन चन्द्रस्वलक्षणमात्रमिति तदेव प्रतिपादनीयं तथा चाखण्डार्थतासिद्धिः, तदेवं प्रयोगपदवीमुपारोहति-विज्ञानानन्दादिवाक्य मखण्डार्थपरं लक्षणवाक्यत्वाद् यदित्थं तत्तथा यथा प्र कृष्टप्रकाशश्चन्द्र इति वाक्यं यथा वा पृथुवुश्नोदराकारः कुम्भ इति । टीr०-माइ-‘‘अपरथा' इति, । अनाकङ्कितार्थप्रतिपादनादप्राप्तका लनिग्रहापतिरित्यर्थः। ननु गुणविशिष्टमेव प्रतिपित्सितमिति तत्राह- प्रतिपि त्सितं च • इति, । अयमभिसन्धि. -न वयमेतद्वाक्यस्य संसृष्टस्वार्थत्वमेव कापि नास्तीति ब्रूमः, नापि चन्द्रखण्ड” इति, किन्तु प्रातिपदिकार्थमा श्रबुभुत्सायामयं प्रयुक्त पदसन्दर्भ. परिहृत्य संसर्गपरत्वं तस्माज एव पर्यवस्यतीतं । दृष्टान्तं प्रमाध्योक्तेर्थेऽनुभवं रचपति –‘तदेवम्” इति, अखण्डार्थपरं=संसर्गागोचरप्रमितिजनकं, संस्टार्थपरवाक्येनानैका तिकतापरिहाराय ल(१२)क्षणविशेषणं, तन्मात्रामिधाने(२) च गन्धा दिषु व्यभिचारःतेषां लक्षणत्वेपि शब्दरूपत्वाभावेनाऽखण्डार्थप रत्वभावाद्। ( , ) हृतौ लचमिति विशेषणमित्यर्थं, । ( २ ) वञ्चयत्वादित्येतन्मात्रोपादाने चत्वर्य., । . १५ &