पृष्ठम्:न्यायमकरन्दः.djvu/२२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अवतेकत्वावरणम । २१ सू०--योगं कृत्या व्याप्नुयात, तथा च काम्योद्देशेनास्य कृतिः प्रवृत्ता गर्भदासस्येव स्वार्थोद्देशेन स्वाम्यर्थमिव नियोगं व्याप्नुयान्न पुनः प्राधान्येन, नच स्वामीव चेतना न्तरमत्रास्ति यत्कृतिं, प्रति प्राधान्यं नियोगस्य भवेद्, । अतिमन्दं चैतत् स्वार्थमेव स्वर्गमाक्षिपति नियोग इति, न खलु तादर्यसम्भवः, स्वर्गस्य स्वभावविरोधेन तदनुपपत्तेः, चिकीर्षितार्थेन हि चेतनव्यापारेण तद्धित रस्य तादर्थेन व्याप्यता, तथाच चिकीर्षितस्वर्गार्थः स्व र्गकामिव्यापारश्चिकीर्षागोचरीभावविरहिणं नियोग मेव तादथ्येन व्यप्नोति कुतो नियोगार्थता स्वर्गस्य भवेद्, टी२-कृत्य=प्रयत्नेन । तथापि किमित्यत —‘‘ तथाच ’ इति. । आह काम्योद्देशेन प्रवृत्त कृहिर्नियोगं व्याप्नुयदित्यन्वयः निदर्शनमाह-‘‘ गर्भ ” इति, । यथा गर्भदासस्य स्वार्थोद्देशेन प्रवृत्त क्षेत्र प्राप्नोति, तथा स्वर्गमधिकृत्य प्रवृत्त कृतिः स्वाम्यर्थे ऋतं•तदर्थतयः नियोगं प्राप्नुयादिति स्वगस्यैव प्रधानता न नि योगस्येत्यथ , । नच ” इति दृष्टान्तश्च दार्छन्तिकाननुकूल इत्याह—“ ,। पक्ष एवायमनुपपन्न इत्याह-‘‘ अतिमन्दम् ” इति। स्व , भावविरोधं दर्शयितुं लोकसिद्धन्यायमाह-* चिकीर्षित ” इति, ततः किमित्यत -’ ” । अस्तु नियोगस्यैव आह कुत इति, तर्हि