पृष्ठम्:न्यायमकरन्दः.djvu/२१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वनिर्धारणम् । १३ मू ~-त्राग्नेयादीनामाशुतरविनाशशीलानामसहभुवां चा धिकारापूर्वं प्रति साधनीभावसम्भवः । स्यान्मतम्-अधिकारापूर्वोत्पत्तसमसमयमाग्नेयादना मसतामपि प्रमाणसेइसाधनभावानामुत्पत्यपूववान्त रव्यापाराः कल्प्यन्त इति । हन्तैवं स्वर्गादिकमपि प्रत्यवगतसाधनभावायाः क्रि याया अवान्तरव्यापारोऽपूर्वं भवतु । ८०-नामेव तेषां सिद्ध्यनुबन्धत्वेन साधनत्वमपि स्वीक्रियते, क्षणिक त्वेन यदि यागादिक्रिया न कालान्तरभाविस्वर्गसाधनं तद नैषमपि नियोगसाधनता स्याक्षणिकत्वविशेषदित्यर्थःअसहभवित्वे हे तु– आशुतरविनाशशीलानाम् ” इति । अथवाशुतरविनाशशीळानामपि नियतपूर्वमात्रवतिया युग पदवस्थाने पि हेतुत्वं स्यादत उक्तम् -‘‘असहभुवाम्’’ इति, । लिङादिप्रत्ययेन कृतिसाध्यतया नियोगः प्रतीयमानः साक्षा कृतिसाध्यत्वानुपपत्ते कृतिसाध्याग्नेयादिसाध्यतामात्मनः कल्प• यति, ततश्वोपादानेन प्रमाणेनाद्भयादीनामवगते साधनत्वे स्वरसभ डुराणां तदनुत्पत्तेरपूर्वाण्यवान्तरव्यापारा कल्प्यन्त इति शङ्कते

  • स्यान्मतम् ” इति, ।

अस्मन्मतेपि तर्हि प्रकृत्यर्थानुरक्तलिङादिप्रत्ययैः स्वर्गकाम पदसमभिव्याहृतैर्योगक्रियायाः स्वर्गसाधनत्वेऽवगते स्वरसभङ्ग रायास्तदनुपत्तेरपूर्वाण्यवान्तरव्यापारा इति तुल्य मिति परि इरत ‘‘ हन्त ” इति, । तथा भावनावायार्थपक्षे समानपदोपादानल क्षणया मुख्या । यागं भावयेदिति प्रथमत प्रतीतौ यागस्यापुरुषार्थ त्वेन तदनुपपत्तेः पदान्तरोपालस्वर्गस्य भाव्यत्वे सति 'यागेन स्वर्गे 9