पृष्ठम्:न्यायमकरन्दः.djvu/१९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९२ यायमकरन्दे मू०-तदेव चव कार्यतया गम्यमानं स्वात्मनि पुरुषं नियु अजानं नियोग इति व्यपदिश्यते यथाह ‘कार्यत्वेन नियो ज्यं च स्वात्मनि प्रेरयन्नसौ, नियोग इति मीमांसा निष्णातैरभिधीयते’ इतेि, न च फलजनकतया गुणभा वादपूर्वस्य प्राधान्यप्रच्युतिः, स्वानुकूलनियोज्यलाभा यव पकलानुकूलतावलम्बनात स्वामिवत, । यथा खल्वात्मन एव संविदधानः(१) स्वामी गर्भ दासस्योपकरोति तथैतदपि एवं लोकव्युत्पत्तिरेव वेदवाक्यानुसारेणापूर्वप चव र्यन्तं प्रसृता, तदुक्तं * व्युत्पत्तिरपि कार्यर्थे व्यवहारानु सारिणी, किन्तुनिडरणामात्रंवेदवाक्यविमर्शजम्, इति,। टी०-ननु वेदेऽपूर्व प्रवर्तकमितिप्रभाकरास्तत्कथं नियोग इत्यत्र आह--

  • तदेवच ?” इति, निष्णातै =प्रवीणैरिति यावत्, तथापि स्व

गैशेषतया ऽपूर्वस्य प्राधान्यं हीयेतेत्यत आह -- * नच इति, तदुक्त-“खात्मसिद्धयनुकूलस्य नियोज्यस्य प्रसिद्धये, कुर्वत्खगदिक मपिप्रधानं कार्यमेव न” इति. । स्वामिवदित्युक्तमुदाहरणं प्रपञ्चयति ननु लोके नियोगस्य मानान्तरागोचरत्वेन सम्बन्धाग्रहो, माना न्तरगोचरत्वेऽपूर्वत्वव्यापाघात इत्याशङ्का लोकासिद्धकार्यव्युत्पत्ति रेव नियोगे पर्यवस्यतीतिपरिहति -' एवं च ?' इति, । एवै= निर्धारणमा=लोकसिद्धकाय्र्यमात्रस्य क्रियातोरिक्तावशेषानधारेण मैात्रं वेदवाक्यविमर्शनेन जायत इत्यर्थ, । ( १) सविदधान = योगक्षेम कुर्वाण इत्यर्थ ---* यथा इति, ।।