पृष्ठम्:न्यायमकरन्दः.djvu/१९३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रवर्तकत्वनिर्धारिणम् । १८९ मू०-तदेवं दहनतुहिनवद् विविक्ताकारयोः कथमेकता शङ्का युक्तिमती, । किंच-अतीतस्य वर्तमानस्य चाभिलषितसाधनता समस्ति, न चव तत्कार्यतयाध्यवसीयते, साधनातिरेकेिण श्व सुखस्यास्ति कार्यता, सर्वश्च निदाघशर्वरीषु सुरतार म्भपरिश्रान्तशरीरः सुधामरीचिमण्डलं मन्यत एव समी हितोपायं न पुनः काय्यकारं, तदन्या च कार्यताऽन्या च साधनतेति जानीमः, तदेवाह ‘फलसाधनता नाम या स्सा नैव चव काय्यैता, काय्यैता कृतिसाध्यत्वं फल साधनता पन्नः. करणत्वं फलोत्पादे ते भिद्येते परस्पर म्’ इतेि, । तस्मात्फलसाधनतातिरोकेिण: कार्यस्यैव प्रवर्तक त्वोपपत्तेः तस्यैव परत्रापि प्रवर्तकत्वाध्यवसाय , तच्च ट०-सत्यपोष्टसाधने काय्र्यत्वाभावादपि न तयोरभेद इत्याह-- किञ्च ?” इति, । सति कार्यन्चे साधनत्वाभावादपि नाभेद इ ८४ त्याह-* साधन ' ' इति, । अनागतेषु साधनकार्ययोरभेदस्तर्हि स्यादित्यत आह ---' सवेश्र इति, । कस्मादित्यत आह-- काय्यैता” इति, । तत' किमित्यत आह--' तस्माद् ' इति, भवतु कार्ये प्रवर्त्तवकं तथापि शब्दस्य तद्धोधकत्वं कथमित्यत आह-* तच ” इति, । प्रागुरुीतन्यायः=शब्दान्वयव्यतिरका