पृष्ठम्:न्यायमकरन्दः.djvu/१९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८८ न्यायमकरन्दै म०-यदधिकृत्य कृतिः प्रवर्तते, तत्र कृत्यन्वयव्यतिरेका नुविधायितया कृतिसाध्यता तावदनुमानसमधिगमनीया, प्रधानता च मानसावसेया, कृतिप्रयोजनता हि सा, प्रयलश्च कृतिः, स च मानसावलेय इति विशिष्टप्रयो जन भावोपि तस्य तदवसेय इति युक्तं, प्रत्यक्षा तन्न नुमानाभ्यां कार्यमवसीयते, यथोक्त 'कृतिसाध्यं प्रधानं यत तत्कार्यमभिधीयते, तच्च मानान्तरेणापि वेद्यमोद नपाकवद्'इति, । तथा चाभिलषितसाधनतैव कार्यंतेत्यपि प्रत्युक्त,का र्यता हि कृतिसाध्यतारूपा, साधनता तु फलोपायता, टी०-विशेषणद्वयविशिष्ट तस्मिन् किं प्रमाणमित्यत आह--'तत्र’ इति, ! मानसावसेयत्वं दर्शियितुं प्रधानशब्दार्थमाह-- * कृतिप्र योजनता ?” इति, । ततः किमित्यत आह - “ प्रयत्रश्च । इति, । नच मानद्वयस्य परस्परवातनभिज्ञत्वान्मिथो घटनाऽयोगः, अनुमितिजन्यसंस्कारसचिवे मनसि सोहमिति प्रत्यभिज्ञानवान्म थः संकलनोपपत्तिरिति भावः,–' आंदनपाकवद ?’ इति ओदनः प्रत्यक्षेणावसीयते पावकस्य तत्साधनत्वयन्वयव्यतिरेका ननुकार्ये प्रवर्तकामिति वदता इष्टसाधनमेवोक्त तयोंरभेदादि त्याशङ्का विरुद्धधर्माध्यासेन भेद साधयति– “ तथा इति, । जन्यत्वेन जनकत्वेन च तयोर्भेदादित्यर्थः ।