पृष्ठम्:न्यायमकरन्दः.djvu/१९१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धे सङ्गतिग्रहसत्वस्थापनम । अह मू०-त्तिहेतुतां भजते, । तथाहि प्रवत्र्यपुरुषापेक्षया ज्यायसा वक्त्रा प्रतिपा द्यमानं काय्यै प्रैष इति व्यपदिश्यते, समेनामन्त्रणं, ही नेनाऽध्येषणम्, इति कार्यमेव तत्तदुपाधिभेदेन प्रैषा दिव्यपदेशगोचरीभावमाचरति तदाहुः “ कार्यमेव च वक्तृणां ज्यायः:समकनी यसाम्, प्रवत्र्यापेक्षया भेदात्प्रैषादिव्यपदेशभाग्” इति, तस्मात् कार्यमेव प्रैषाद्युपाधिभेदेन प्रवर्तकं । कायै च कृतिसाध्यप्रधानं, तदेव च कृतेः प्रधानं १८७ टी०-ननु कार्यमेवेति कथं लोके प्रैषादीनामपि प्रवर्तकत्वादित्यत प्रैष ?” इति, । प्रैषादौ कार्यस्यानुवृतिमेव दर्शयति,–“ तथाहेि ?” इति, । उत्तेर्थेि शालिकामुदाहरति-“ तदाहुर् ' इति । प्रवक्त्र्य पुरुषापेक्षया ज्यायस्समकनीयसां पुरुषाणां भेदात् प्रतिपाद्यमानं कार्यमेव प्रैषादिव्यपदेशभागित्यन्वयः, { कार्यस्य लक्षणमाह-* कायैच इति, । फलतत्साधनयो व्यैवछेदार्थ क्रमेण विशेषणद्वयं, प्रधानशब्दार्थमाह-' तदेवच इति, । ननु दर्शपूर्णमासयोरस्ति भवत्पक्षे प्राधान्यं न च कार्यत्व मिति शङ्कां वाऽपाकरोति–“ तदेवच ?” इति, । फलमधिकृत्यैव कृतिः प्रवर्त्तते न दुःखरूपं धात्वर्थमतो न व्यभिचार इति भावः, ] ।